SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ . पराशरमाधवः । धनुषस्ताञ्छरांश्चैव सुदृढानि विनिक्षिपेत्” इति स्मरणात् । चेप्ता चाच क्षत्रियः, तहतिब्राह्मणे वा। तदाह पितामहः, "क्षेप्ता च क्षत्रियः कार्य्यस्तदृत्तिारोऽपिवा । अक्रूरहृदयः शान्तः सोपवासः क्षिपेत् शरान् ।। गरस्य पतनं ग्राह्यं मर्पणन्तु विवर्जयेत् । सर्पन मर्पञ्छरो यायारावरतरं यतः ॥ इन्न प्रक्षिपेद्विद्वान् मारुते वाति वा भृशम् । विषमे वा प्रदेशे च वृक्षस्थाणुसमाकुले ॥ तरुगुल्मलतावलिपकपाषाणमंयुते"-इति । तोरणं च मजनसमीपस्थाने समे शोध्यकर्णप्रमाणेच्छ्रितं कार्यम् । तदाह नारदः,' “गत्वा तु मजलं स्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रन्तु भूमिभागसमे शुचौ” इति ॥ उपादेयानुपादेयजले विविनकि पितामहः, "स्थिरवारिणि मजेत न पाहिणि न चान्यके । तणशैवालरहिते जलौकामास्यवर्जिते । देवखातेषु यत्तोयं तस्मिन् कुर्यादिशोधनम् ।। श्राहाय्ये वर्जयेत्तोयं शीघ्रगासु नदीषु च ॥ आविशेदमन्ले नित्यमृर्मिपङ्कविवर्जिते । स्थापयेत् प्रथम तोय गालं च पुरुषं नृपः ॥ * तज्जलस्थानं,-इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy