________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१
.
पराशरमाधवः ।
धनुषस्ताञ्छरांश्चैव सुदृढानि विनिक्षिपेत्” इति स्मरणात् । चेप्ता चाच क्षत्रियः, तहतिब्राह्मणे वा। तदाह पितामहः,
"क्षेप्ता च क्षत्रियः कार्य्यस्तदृत्तिारोऽपिवा । अक्रूरहृदयः शान्तः सोपवासः क्षिपेत् शरान् ।। गरस्य पतनं ग्राह्यं मर्पणन्तु विवर्जयेत् । सर्पन मर्पञ्छरो यायारावरतरं यतः ॥ इन्न प्रक्षिपेद्विद्वान् मारुते वाति वा भृशम् । विषमे वा प्रदेशे च वृक्षस्थाणुसमाकुले ॥
तरुगुल्मलतावलिपकपाषाणमंयुते"-इति । तोरणं च मजनसमीपस्थाने समे शोध्यकर्णप्रमाणेच्छ्रितं कार्यम् । तदाह नारदः,' “गत्वा तु मजलं स्थानं तटे तोरणमुच्छ्रितम् ।
कुर्वीत कर्णमात्रन्तु भूमिभागसमे शुचौ” इति ॥ उपादेयानुपादेयजले विविनकि पितामहः,
"स्थिरवारिणि मजेत न पाहिणि न चान्यके । तणशैवालरहिते जलौकामास्यवर्जिते । देवखातेषु यत्तोयं तस्मिन् कुर्यादिशोधनम् ।। श्राहाय्ये वर्जयेत्तोयं शीघ्रगासु नदीषु च ॥ आविशेदमन्ले नित्यमृर्मिपङ्कविवर्जिते । स्थापयेत् प्रथम तोय गालं च पुरुषं नृपः ॥
* तज्जलस्थानं,-इति का० ।
For Private And Personal Use Only