SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "प्रज्वालेनाभिशस्तश्चेत् स्थानादन्यत्र दह्यते। अदग्धन्तं विदुर्दैवाः तस्य भूयो न योजयेत्” इति । शद्धिकालावधिमाह पितामहः, “ततस्तद्धस्तयोः प्रास्येद्यहोवाऽन्यैर्यवैर्यवान् । निर्विशंकेन तेषां तु हस्ताभ्यां मर्दने छते ॥ निर्विकारे दिनस्यान्ते शद्धिं तस्य विनिर्दिोत्”-रति। इत्यप्रिविधिः । - अथ अलविधिः। तत्र पितामहः, "तोयस्यातः प्रवक्ष्यामि विधि धर्म सनातनम् । मण्डलं धूपदीपाभ्यां पूजयेत् तदिचक्षण: ॥ शरान् संपूजयेत् भक्त्या वैणवञ्च धनुस्तथा । मङ्गलैः पुष्पधूपैश्च ततः कर्म समाचरेत्” इति । धनुषः प्रमाणमाह नारदः, "क्रूरं धनुः मतशतं मध्यमं षट्शतं स्मृतम् । मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिः ॥ मध्यमेन तु चापेन प्रक्षिपेच शरत्रयम् । हस्तानाञ्च ते मार्द्ध लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोष: स्यात् दिपतः सायकांस्तथा"-इति ॥ प्रचाङ्गुलिमङ्ख्या विवक्षिता। शरा अनायसाग्राः कर्तव्याः । "मरैरनायमात्रैश्च प्रकुर्वीत विशद्धये । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy