SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ पराशरमाधवः । "पिप्पलाज्जायते वहिः पिप्पलो वृक्षराट् स्मृतः । अतस्तस्य तु पत्राणि हस्तयोर्निक्षिपेत् बुधः” इति । तदनन्तरं कर्त्तव्यमाह मएव, "ततस्तं समुपादाय राजा धर्मपरायणः । मन्दंगेन नियुकोऽथ हस्तयोस्तत्र निक्षिपेत् ॥ त्वरमाणो न गच्छेत स्वस्थो गच्छेच्छनैः शनैः । न मण्डलमतिकामेनान्तरा स्थापयेत् पदम् ॥ अष्टमं मण्डलं गत्वा नवमे स्थापयेत् बुधः । भयार्त्तः पातयेद्यस्तु व्रणञ्च न विभाव्यते ॥ पुनरारोपयेल्लोहं स्थितिरेषा दृढौकता" इति । यदा दग्धसन्देहः तदा आह नारदः, "यदा तु न विभाव्यते दग्धाविति करौ तदा । बौहीनतिप्रयत्नेन सप्तवारांस्तु मर्दयेत् । मर्दितो यदि नो दग्धः सभ्यैरेव विनिश्चितः । गोप्यः सुद्धस्तु तत्सत्ये दग्धोदण्ड्यो यथाक्रमम् ॥ पूर्वदृष्टेषु चिन्हेषु ततोऽन्यत्रापि लक्षयेत् । मण्डलं रक्कमकाणं यत्र स्याद्वाऽनिमम्भवम् ॥ यो निरुद्धः स विज्ञेयः सत्यधर्मव्यवस्थितः" इति। यत्त त्रामात् प्रञ्चालेन हस्ताभ्यामन्यत्र दह्येत, तथाप्यपद्धोन भवति । तदाह कात्यायनः, - यस्त,-इति का. म. । मम तु, यदि तु. --~-- ति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy