________________
Shri Mahavir Jain Aradhana Kendra
नारदः,
यनः,
www. kobatirth.org
व्यवहारकाम् ।
-
स्वदेश वा विदेशे वा तन्याय्यं न विचालयेत्"- इति । प्रकृतिस्थस्वतन्त्रकृतं कार्य्यं सिध्यति, नाप्रकृतिस्वकृतम् । तथाच
“कुलज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम्” इति । स्वतन्त्र प्रकृतिस्वकृतमपि कार्य्यं कचिन्न मिध्यतीत्याह कात्या
Acharya Shri Kailassagarsuri Gyanmandir
१६५
"सुतस्य सुतदाराणां दामीत्वं त्वनुशामने ।
विक्रये चैव दाने च स्वातन्त्र्यां न सुते पितुः " इति । एवं शास्त्रोक्रमार्गेण निर्णयं कुर्वतो राज्ञः फलं दर्शयति
बृहस्पतिः, -
" एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । वितत्येह | यशो लोके महेन्द्रमदृशेो भवेत् ॥ माक्षिणश्चानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्य यो राजा बनस्याप्नोति विष्टपम् " -- इति । इति निर्णयपाद: ममाप्तः ।
• न स्वताकृतं - इति का० ।
"
| वशित्वं - इति का०
For Private And Personal Use Only
+ तितं च इति का० ।
· इत्थमेव पाठः सर्व्वत्र । मम तु, साक्षिभिश्वानुमानेन, - इति पाठः
1
प्रतिभाति ।