SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। अन्यत्र स्वामिसन्देशात् न दास: प्रभुरात्मनः ॥ पुत्रेण वा कृतं कार्यं यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवाहुर्दामः पुत्रश्च तो समौ” इति । कात्यायनोऽपि, "न क्षेत्रग्रहदामानां दानाधमनविक्रयाः । अखतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ।। प्रमाणं सर्वएवैते पण्यानां क्रयविक्रये । यदि खं व्यवहारन्ते कुर्वन्तो हनुमोदिताः ॥ क्षेत्रादौनां तथैव स्युर्धाता भासतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छति"-दति । रहम्पतिरपि, "स्वस्खा मिना नियुकम्तु धनमस्यापल्लापयेत् । । कुमोदकृषिवाणिज्य निसृष्टार्थस्तु म स्मृतः ॥ प्रमाणं तत्कृतं मवं लाभालाभं व्ययोदयम् । स्वदेश वा विटेश वा न स्वातव्यं विमवदेत्” इति । अनुमत्यभावेऽपि कुटुम्बभरणाथें अम्वतन्त्रकृतं नान्यथा कर्तुमई तोत्याह मन: “कुटुम्बार्थप्यधीनोऽपि व्यवहारं ममाचरेत् । * इत्यमेव पाठः सर्वत्र । यः खामिना नियुक्तस्तु धनायव्ययपालने, इति ग्रन्थान्तरीयन्तु पाठः समीचीनः। + कुटुम्बार्थेऽनधीनोऽपि,-इत्यादि का | कुटुम्बार्थे ध्यधीनोऽपि व्यव हारं यमाचरेत्,-इति ग्रन्थान्तरीयः पाठरत समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy