________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
अन्यत्र स्वामिसन्देशात् न दास: प्रभुरात्मनः ॥ पुत्रेण वा कृतं कार्यं यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवाहुर्दामः पुत्रश्च तो समौ” इति । कात्यायनोऽपि,
"न क्षेत्रग्रहदामानां दानाधमनविक्रयाः । अखतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ।। प्रमाणं सर्वएवैते पण्यानां क्रयविक्रये । यदि खं व्यवहारन्ते कुर्वन्तो हनुमोदिताः ॥ क्षेत्रादौनां तथैव स्युर्धाता भासतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छति"-दति । रहम्पतिरपि,
"स्वस्खा मिना नियुकम्तु धनमस्यापल्लापयेत् । । कुमोदकृषिवाणिज्य निसृष्टार्थस्तु म स्मृतः ॥ प्रमाणं तत्कृतं मवं लाभालाभं व्ययोदयम् । स्वदेश वा विटेश वा न स्वातव्यं विमवदेत्” इति । अनुमत्यभावेऽपि कुटुम्बभरणाथें अम्वतन्त्रकृतं नान्यथा कर्तुमई तोत्याह मन:
“कुटुम्बार्थप्यधीनोऽपि व्यवहारं ममाचरेत् ।
* इत्यमेव पाठः सर्वत्र । यः खामिना नियुक्तस्तु धनायव्ययपालने,
इति ग्रन्थान्तरीयन्तु पाठः समीचीनः। + कुटुम्बार्थेऽनधीनोऽपि,-इत्यादि का | कुटुम्बार्थे ध्यधीनोऽपि व्यव
हारं यमाचरेत्,-इति ग्रन्थान्तरीयः पाठरत समीचीनः ।
For Private And Personal Use Only