________________
Shri Mahavir Jain Aradhana Kendra
१६
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
गोब्राह्मणरचणे प्रवृत्तो # यदि कथञ्चिज्जीवेत्, तदा गोब्राह्मणयोः सङ्गता । जीवन्नपि ब्रह्महत्याया मुक्तो भवति ।
अङ्गानि विधायाङ्गिनं व्रत विशेषं विदधाति,
बि० ।
गोबधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । प्राजापत्यं ततः कृच्छ्रं विभजेच्च चतुर्व्विधम् ॥ ३६ ॥ इति ॥
एकभकादिरूपं प्राजापत्यब्रतं गोबधस्य प्रायश्चित्तं तच्च व्रतं वक्ष्यमाणकारेण चतुर्व्विधम् । तत्र गोबधस्य तारतम्यं न्यायागमाभ्यां निश्चित्य । तत्तारतम्यानुसारेणान्यतमं प्राजापत्यव्रतविशेषं निर्दिशेत् । यतो बधतारतम्यानुसारेण प्रायश्चित्ततारतम्यं विनिर्देश्यं, ततो व्रततारतम्यानुगतं ॥ प्राजापत्यत्रतं चतुर्विधं यथा भवति, तथा विभजेत ॥
इदानी विभागं प्रकटयति, -
एकाइमेकभक्ताशी एकाहं नक्तभेाजनः । अयाचिता श्येकम हरेकाहं मारुताशनः ॥ ३७ ॥ दिनदयं चैकभक्तो हिदिनं चैकभोजनः । दिनहममयाचौ स्याद् द्विदिनं मारुताशनः ॥ ३८ ॥
$ प्राजापत्यव्रतविशेषतारतम्यं, - इति मु० ।
|| ब्रततारतम्याय, — इति मु० ।
प्रवृत्तौ — इति शा० ।
**
+ स गोप्रा, - इति मु० ।
1 गोबधस्य तारतम्याभ्यां योग्यायोग्याभ्यां निखित्य – इति मु० ।
For Private And Personal Use Only