SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir गोब्राह्मणरचणे प्रवृत्तो # यदि कथञ्चिज्जीवेत्, तदा गोब्राह्मणयोः सङ्गता । जीवन्नपि ब्रह्महत्याया मुक्तो भवति । अङ्गानि विधायाङ्गिनं व्रत विशेषं विदधाति, बि० । गोबधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । प्राजापत्यं ततः कृच्छ्रं विभजेच्च चतुर्व्विधम् ॥ ३६ ॥ इति ॥ एकभकादिरूपं प्राजापत्यब्रतं गोबधस्य प्रायश्चित्तं तच्च व्रतं वक्ष्यमाणकारेण चतुर्व्विधम् । तत्र गोबधस्य तारतम्यं न्यायागमाभ्यां निश्चित्य । तत्तारतम्यानुसारेणान्यतमं प्राजापत्यव्रतविशेषं निर्दिशेत् । यतो बधतारतम्यानुसारेण प्रायश्चित्ततारतम्यं विनिर्देश्यं, ततो व्रततारतम्यानुगतं ॥ प्राजापत्यत्रतं चतुर्विधं यथा भवति, तथा विभजेत ॥ इदानी विभागं प्रकटयति, - एकाइमेकभक्ताशी एकाहं नक्तभेाजनः । अयाचिता श्येकम हरेकाहं मारुताशनः ॥ ३७ ॥ दिनदयं चैकभक्तो हिदिनं चैकभोजनः । दिनहममयाचौ स्याद् द्विदिनं मारुताशनः ॥ ३८ ॥ $ प्राजापत्यव्रतविशेषतारतम्यं, - इति मु० । || ब्रततारतम्याय, — इति मु० । प्रवृत्तौ — इति शा० । ** + स गोप्रा, - इति मु० । 1 गोबधस्य तारतम्याभ्यां योग्यायोग्याभ्यां निखित्य – इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy