SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थ.] प्रायश्चित्तकाण्डम्। १८७ विदिनं चैकभक्ताशी त्रिदिनं नक्तभाजनः । दिनत्रयमयाचौ स्यात् चिदिनं मारुताशनः ॥३६॥ चतुरहं चैकमक्ताशी चतुरहं नक्तभाजनः । चतुर्दिनमयाची स्थाचतुरहं मारुताशनः ॥ ४० ॥ इति॥ एकभकनकायाचितोपवासाः प्राजापत्यस्वरूपम् । मोऽयमाद्यः कल्पः । द्विगुणीभूतकभकादिचतुष्टयं यत्, तत् द्वितीयः कल्पः । चिगुणीभूतकभक्कादिचतुष्टयं हतीयः कल्पः। चतुर्गुणीभूतकभकादिचतुष्टयं चतुर्थ: कल्पः । तएते चत्वारः कल्या बधभेदेषु योजनौयाः । तद्यथा । एकहायनस्थ बधे प्रथमः । विहायनस्य बधे द्वितीयः । त्रिहायणस्य बधे हतीयः । उरितनवयस्कस्य बधे चतुर्थः । यथोकबतचरणानन्तरकर्त्तव्यमाद,प्रायश्चित्ते ततश्चौणे कुर्याद्ब्राह्मणभोजनम्। विप्राणां दक्षिणां दद्यात् पवित्राणि जपे हिजः॥४१॥ इति ॥ पवित्राणि पवमानसूकादौनि । भोजनदक्षिणा अपाः शल्यसारेण द्रष्टव्याः । उपस्थानबतादेशनचर्यात्मकान् बीन् प्रायश्चित्तपादानभिधाय शुद्धिप्रकाशनरूपञ्चतुर्थपादमाह,-- ब्राह्मणन् भाजयित्वा तु गोनः शुद्धो न संशयः । इति। स्वकीयविश द्धिख्यापनार्थं स्वबन्धूनशेषान् ब्राहाणान् भोजयेत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy