________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१८५
"यदि प्रकर्षितं तस्यात्तदा न धनभाग्धनौ। ऋणी न लभते बन्धं परस्परमतं विना"-इति ।
इत्याधिविधिः।
अथ प्रतिभूः। तत्र रहस्पतिः,
"दर्शने प्रत्यये दाने ऋणे द्रव्यार्पणे तथा । चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः । पाईको दर्शयामौति माधुरित्यपरोऽब्रवीत् ।
दाताऽहमेतद्रविणमर्पयामौति चापरः” इति । अहमेव तदीयं धनमर्पयामीति ब्रवीतीत्यर्थः । दर्शनप्रतिभुवः कृत्यमाह सएव,
"दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् ।
निबन्धं वाहयेत् तत्र नैव राजकृतादृते"-इति । निबन्ध कृणं वाहयेत् धनिनं प्रापयेत् । यस्तु न दर्शयति, तं प्रत्याह मनुः,
“यो यस्य प्रतिभूस्तिष्ठेत् दर्शनायेह मानवः ।
श्रदर्शयन्म तं तत्र प्रयच्छेत् स्वधनादृणम्” इति । दर्शनाय कालं दद्यादित्याह रहस्पतिः,
“नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनौ।
देशानुरूपतः पदं मासं मार्द्धमथापिवा" - इति । कात्यायनोऽपि,
For Private And Personal Use Only