SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । विष्णुरपि । “गोधोलूकचासकाकबधे त्रिरात्रमुपवसेत्”- इति। ईदृशानां सर्वेषां विसंवादिवचनानां साक्षाव्यवस्थापकं वचनान्तरं यत्र नस्लभ्यते,तत्र सर्वत्र विधीयमानप्रायश्चित्तानुसारेण संहतासंहतबुद्धिपूर्वकाबुद्धिपूर्वकाभ्यासानभ्यासापदनापदादिविषयत्वं कल्पनीयम् । भारण्यश्वादीनां हन्तुरुपवासत्रयपूर्वकं तिलप्रस्थदानमाह,हकजम्बूकक्षा तरक्षुश्वानघातकः । तिलप्रस्थं दिजे दद्यात् वायुभक्षो दिनत्रयम्॥११॥ इति॥ अत्रोपवासत्रयं विष्णु रप्याह । “श्वानं हत्वा त्रिरात्रमुपवसेत्” इति । पैठौनमिरत्र शूद्रहत्याव्रतमाह। “काकोलूककलासकंकबक मृगालभासवहिणमूषकचक्रवाकहंमप्रवोणिकनकुलमण्डूकविडालश्वबधे एतेपामेकैकस्मिन् शूद्रबधवद्विहितम्” इति। ननु, शूद्रहत्याव्रतं पाण्मासिकं, तात्यन्तगुरुत्वाकादिहत्यायामयुक्रम्। नायं दोषः । अस्य व्रतस्य चिरकालनैरन्तर्यविषयत्वेन नेतव्यत्वात् । गजादिबधे त्रिकालखानयुक्रमेकोपवासमाह,गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । प्रायश्चित्तमहोराचं चिसन्ध्यमवगाहनम् ॥१२॥ इति । मनुस्त्वत्र दानविशेषमाह, “वासोदद्याद्यं हत्वा पञ्च नौलान् वृषान् गजम् । अजमेषाननड्वाहं खरं हत्वैक हायनम्”- इति । * खरएक,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy