SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [। विष्णुरपि । “गजं हत्वा पञ्च नौलवृषान् दद्यात् तुरङ्गं हत्वा वास: एकहायनमनड्वाहं खरबधे मेषाजबधे सुवर्णकृष्णनं तिलमुष्ट्रबधे च” इति। एतत्रितयं धनिकविषयम् । धनरहितस्यात्तिविषयमभिप्रेत्य सम्बत आह, "हस्तिनं तुरगं हत्वा महिषोष्ट्रौ कपि तथा । एषु सर्वेषु कुर्वीत सप्तरात्रमभोजनम्" इति ॥ जाबालिरपि, “हस्तिनं तुरगं हत्वा महिषं गां तथैव च । कृच्छ्रे सान्तपनं कुर्यात् गोमहिय्यनृतेषु। च'... इति ॥ कुरङ्गादिबधे ब्राह्मणभोजनमहितमुपवामत्रयमाह,कुरङ्गं वानरं सिंहं चिचं व्याघ्रन्तु घातयन्। शुध्यते स चिरात्रेण विप्राणां तर्पणेन च ॥१३॥ इति ॥ चित्रोव्याघ्रसदृशमृगविशेषः । तर्पणं भोजनम् । तथाच सम्बर्त्तः, "व्याघ्र श्वानं खरं मिहं मृगं शूकरमेव च । एतान् हत्वा दिजः कुर्यात् ब्राह्मणानान्तु भोजनम्”-दति ।। जाबालिः श्रावृत्तिं मचातञ्चाभिप्रेत्याह, "सिंहव्याघ्रकाणाञ्च भृगखड्गरुरुद्दिपान् । हत्वा सान्तपनं कुर्यात् गोभूकन्याऽनतेषु च"-इति ॥ * एतदुभयं,-इति मु० । वा, इति मु। । गोभूकन्यान्टतेष,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy