________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाडम्।
गवादिविषयाण्यनतानि गोभूकन्याऽनतानि । सुमन्तुरपि। “वानरसिंहमानीरमण्डकमूषकश्ववधे प्राजापत्यम्" इति ।
मृगादिहत्यायामुपवासपूर्वकनौवारादिपारणमाह,-- मृगरोहिहराहाणामजावस्तस्य घातकः । अकालकृष्टमनीयादहोरात्रमुपोष्य सः ॥१४॥
कुरङ्गशब्दस्य मृगावान्तरजातिवाचकलात् सामान्यजातिवादी मृगाब्दीगोबलौव न्यायेन कुरङ्गेतर विषयोद्रष्टव्यः । अयोग्यो मेषोवस्तः । धनिकस्यावृत्तिविषये कम्यपाह। “प्रजाविकबधे त्रिरात्रं प्रायश्चित्तं नौर्णने हिरण्यं दद्यात् वस्त्रं ३"-इति ।
पूर्वत्रानुकानां मृगाणां बधे जपमहिनमुपवासमाह,एवञ्चतुष्पदानाञ्च सर्वेषां वनचारिणाम्। अहोराचोषितस्तिछेज्जपेई जातवेदसम् ॥१५॥ इति ।
न्यायतत्त्वविदः पापतारतभ्यानुसारेण प्रायश्चित्तनारतम्यमूहनौमिति विवक्षित्वा पूर्वाकानां प्रायश्चित्तविशेषाणां प्रदर्शनार्थत्वं योतयितुमेवमित्युक्रम्। ममूहनौयाः प्रायश्चित्तविशेषाः स्मृत्यन्तरेषु दर्शिताः। तत्र अङ्खः,____ “पशून् हला तथा ग्राम्यान् माम कु-विचक्षणः" इति।
मातारापोऽपि । “हस्त्यश्वरामभवधे पार पनपशुबधे च मासेनैकेम उद्यति" इति । व्याऽपि,
....... ..... -..- - --. -- * करक-इति मु. । + यइयोग्यो, इति मु. 1 । व्यानोऽपि,-इति मु.
For Private And Personal Use Only