SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाडम्। गवादिविषयाण्यनतानि गोभूकन्याऽनतानि । सुमन्तुरपि। “वानरसिंहमानीरमण्डकमूषकश्ववधे प्राजापत्यम्" इति । मृगादिहत्यायामुपवासपूर्वकनौवारादिपारणमाह,-- मृगरोहिहराहाणामजावस्तस्य घातकः । अकालकृष्टमनीयादहोरात्रमुपोष्य सः ॥१४॥ कुरङ्गशब्दस्य मृगावान्तरजातिवाचकलात् सामान्यजातिवादी मृगाब्दीगोबलौव न्यायेन कुरङ्गेतर विषयोद्रष्टव्यः । अयोग्यो मेषोवस्तः । धनिकस्यावृत्तिविषये कम्यपाह। “प्रजाविकबधे त्रिरात्रं प्रायश्चित्तं नौर्णने हिरण्यं दद्यात् वस्त्रं ३"-इति । पूर्वत्रानुकानां मृगाणां बधे जपमहिनमुपवासमाह,एवञ्चतुष्पदानाञ्च सर्वेषां वनचारिणाम्। अहोराचोषितस्तिछेज्जपेई जातवेदसम् ॥१५॥ इति । न्यायतत्त्वविदः पापतारतभ्यानुसारेण प्रायश्चित्तनारतम्यमूहनौमिति विवक्षित्वा पूर्वाकानां प्रायश्चित्तविशेषाणां प्रदर्शनार्थत्वं योतयितुमेवमित्युक्रम्। ममूहनौयाः प्रायश्चित्तविशेषाः स्मृत्यन्तरेषु दर्शिताः। तत्र अङ्खः,____ “पशून् हला तथा ग्राम्यान् माम कु-विचक्षणः" इति। मातारापोऽपि । “हस्त्यश्वरामभवधे पार पनपशुबधे च मासेनैकेम उद्यति" इति । व्याऽपि, ....... ..... -..- - --. -- * करक-इति मु. । + यइयोग्यो, इति मु. 1 । व्यानोऽपि,-इति मु. For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy