SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "सूकरोष्ट्रखरान् हत्वा व्यहमेतद्वतं चरेत् । मञ्चांश्च प्राणिनः स्थूलान्मण्डकनकुलेष्वह:*"-दति । कश्यपोऽपि । “मृगमहिषवराहकुचरगण्डशरभतरक्षुवानरसिंहव्याघचमर' मान्य कादौनामन्येषाञ्च बधे अहोरात्रोषितश्चौर्णान्ते तं दद्यात्" इति । तत्र मर्वत्र प्रायश्चित्तगौरवलाघवानुमारेण कौमारकामकृताकामकृताभ्यासानभ्यामविषयत्वं ज्ञातव्यम् । मङ्करीकरणमलिनौकरणप्रकीर्णकानां प्रायश्चित्तमभिधायोपपातकानां प्रायश्चित्तं दर्शयति,शिल्पिनं कारुकं शुद्रं स्त्रियं वा यस्तु घातयेत् । प्रजापत्यदयं कृत्वा वृपैकादशदक्षिणा ॥१६॥ इति । शिल्पी चित्रकारादिः । काम्: सूपकारादिः। वृष एकादशोयामां गवान्तावषैकादशाः । तद्रूपादक्षिणा षैकादशदक्षिण, देयेति शंषः । अतएव गौतमः शूद्रवधं प्रकृत्याह । “कृषभैकादशाच गादद्यात्'-दति। मनुरपि, “प्रमाप्य शूद्रं षण्मामानेतदेव व्रतं चरेत् । वृषभैकादशावाऽपि दद्यादिप्राय गा: मिता:'-दति ॥ क्षत्रियवैश्ययोर्बधे पूर्वस्मादधिकं प्रायश्चित्तमाह, * मण्डक नकुलैः सह, इति मु० । । वृषभ,-इति शा० स० । । तत्र,-इत्यारभ्य एतदन्तोग्रथो नास्ति मुदितातिरिक्त पुस्तकेघ । । एतदेव व्रतं कृत्स्नं घण्माधान शूदहा चरेत, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy