________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
"सूकरोष्ट्रखरान् हत्वा व्यहमेतद्वतं चरेत् ।
मञ्चांश्च प्राणिनः स्थूलान्मण्डकनकुलेष्वह:*"-दति । कश्यपोऽपि । “मृगमहिषवराहकुचरगण्डशरभतरक्षुवानरसिंहव्याघचमर' मान्य कादौनामन्येषाञ्च बधे अहोरात्रोषितश्चौर्णान्ते तं दद्यात्" इति । तत्र मर्वत्र प्रायश्चित्तगौरवलाघवानुमारेण कौमारकामकृताकामकृताभ्यासानभ्यामविषयत्वं ज्ञातव्यम् ।
मङ्करीकरणमलिनौकरणप्रकीर्णकानां प्रायश्चित्तमभिधायोपपातकानां प्रायश्चित्तं दर्शयति,शिल्पिनं कारुकं शुद्रं स्त्रियं वा यस्तु घातयेत् । प्रजापत्यदयं कृत्वा वृपैकादशदक्षिणा ॥१६॥ इति । शिल्पी चित्रकारादिः । काम्: सूपकारादिः। वृष एकादशोयामां गवान्तावषैकादशाः । तद्रूपादक्षिणा षैकादशदक्षिण, देयेति शंषः । अतएव गौतमः शूद्रवधं प्रकृत्याह । “कृषभैकादशाच गादद्यात्'-दति। मनुरपि,
“प्रमाप्य शूद्रं षण्मामानेतदेव व्रतं चरेत् ।
वृषभैकादशावाऽपि दद्यादिप्राय गा: मिता:'-दति ॥ क्षत्रियवैश्ययोर्बधे पूर्वस्मादधिकं प्रायश्चित्तमाह,
* मण्डक नकुलैः सह, इति मु० । । वृषभ,-इति शा० स० । । तत्र,-इत्यारभ्य एतदन्तोग्रथो नास्ति मुदितातिरिक्त पुस्तकेघ । । एतदेव व्रतं कृत्स्नं घण्माधान शूदहा चरेत, इति मु.।
For Private And Personal Use Only