________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
[日]
प्रायवित्तकाव्यम् ।
वैश्यं वा क्षत्रियं वाऽपि निर्दोषं योऽभिघातयेत् * । सेोऽतिकृच्छ्रयं कुर्य्यात् गोविंशदक्षिणां ददत् ॥१७॥
निर्देषमिति विशेषणात् सदोषबधे न्यूनं प्रायश्चित्तं द्रष्टव्यम् । तच्च चतुब्विंशतिमते दर्शितम्, -
* पातयेद्, - इति मु० ।
+ दयादिकं - इति मु० ।
Acharya Shri Kailassagarsuri Gyanmandir
“चत्रियस्य बधं कृत्वा परेञ्चान्द्रायणचयम् । वैश्यस्य तु दयं कुर्य्यात् शूद्रस्यैन्दवमेव च” - इति ॥ यन्तु संवर्त्तेन ततोऽपि न्यूनं प्रायश्चित्तमुक्तम्, - “निहत्य चचियं मोहात् चिभिः क्रेर्विशुद्यति । कुर्य्यादेवानुपूर्व्येण चौन् कृच्छ्रांस्तु यथाविधि ॥ वैश्यश्त्यान्तु सम्प्राप्य कथंचिन्मूढचेतनः । शच्छ्रातिछौ कुर्व्वीत स नरोवेवघातकः ॥
कुर्य्यात् शूद्रबधे विप्रः कृच्छ्रं सान्तपनं तथा” - इति । एतत् सदोषस्याकामक्कतबधे प्रोक्तमित्यविरोधः । ननु, निर्दोषला बधे मदक्षिणातिकच्छ्रयाधिकां प्रायश्चित्तं मनुना दर्शितम्, - " श्रकामतस्तु राजन्यं विनिपात्य दिजोत्तमः । वृषभेकसहसा गा दचात् ङ्घर्षमात्मनः । ॥ चब्दं चरेदा नियतो जटी ब्राहणे व्रतम् । वसन् दूरतरे ग्रामे वृचमूलनिकेतनः ॥
+ सुचरितव्रतः, - इति मु० ।
10
For Private And Personal Use Only