________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
पराशरमाधवः।
[
.।
त्रिसन्ध्यमवगाहनमिति यत्पूर्वमुक्त, तत् स्त्रीणमपि समानम् । मुरार्चनं नमस्कारादि । पच्छ्रचान्द्रायणदिकं यतं तद्योषितोबन्धुमध्येऽनुतिष्ठेयुः, न पुरुषादव विजने देशे । नियमान्तरमाहगृहेषु सततं तिष्ठेत् शुचिनियममाचरेत् ॥५८॥ इति ।
प्रक्रान्तस्य व्रतस्य समाप्तिपर्यन्तं ग्रहसौखोन वहिर्गच्छेत् ।
अध्यायदयेन यत्प्रायश्चित्तं प्रपञ्चितं, तस्थाननुष्ठाने विविधं दिव्यं भौमं च नरकविशेषं दर्शयति,
इह यो गावधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् ॥ ५ ॥ विमुतो नरकात्तस्मात् मयलोके प्रजायते ॥ लोवोदुःखीच कुष्ठीचसप्तजन्मामि वै नरः॥६॥ इति।
मित्रादौनामुत्कोचदानादिना जनापवादमात्रपरिहारः प्रच्छादनम् । घोरस्य नरकविशेषस्य नामधेयं, कालसूत्रमिति। मोऽयं दिव्यो नरकः । नैरन्तर्येण सप्तजन्मसु क्लोवत्वादिदोषयोगोभौमोनरकः ।
अध्यायद्वये प्रतिपादितं प्रकरणार्थमुपसंहरति*,
* तत्प्रकाशार्थमुपसंहरति, इति शा।
For Private And Personal Use Only