________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१
.
प्रायश्चित्तकाण्डम् ।
२३५
न च गोष्ठे वसेद्रादौ न दिवा गा अनुव्रजेत् । नदीषु सङ्गमे चैव अरण्येषु विशेषतः॥५६॥ न स्त्रीणामजिनं वासो व्रतमेव समाचरेत् । इति । ___(१)न स्त्रियाः केशवपन, शिरसो मुण्डनमित्यनयो न्योन्यविरोध गानीयः, निषेधस्य कृत्स्नकेशविषयत्वात्। केशाग्रकर्त्तनमेव मुण्डनं पूर्वत्र विहितम् । अतो न विरोधः। संविशन्तोषु संविदित्यनेन ग्टहमध्ये ग्रामाइहिर्दूरे वा यत्र गावस्तत्र शयनं प्राप्तं, तनिराकरणय, न दूरे शयनमित्युकम्। रात्रौ गोष्ठावस्थानं दिवा गवामनुव्रजनं च पुंमामेव न स्त्रियाः । नदीमङ्गमेश्वरण्येषु च वासो यद्यपि न साचात् पूर्वमुक्रः, तथापि गोऽनुगामीति शास्त्रादर्थतः प्रसनं तदुभयं निवायंते। चर्मणाम्रण संवृत इत्यादिशास्वतः प्रसक्रमजिनवासस्त्वं निषियते। व्रतमेवेत्येवकारेण यथोक्ताङ्गनिवृत्तिरेवानूद्यते ।
वपनादौनामिव त्रिसन्ध्यबानादौनामपि निषेधप्रभक्कावाह,चिसन्ध्यं नानमित्युक्तं* सुराणामर्चनं तथा॥५७॥ बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । इति ।
* कुर्यात् विषवणस्नानं,-इति मु० । (१) एवं नारौकुमारीणां शिरसोमुण्डनं स्मृतमित्यनेन स्त्रीणामपि मुण्ड
नभङ्गीकृतं, परन्तु ह्याङ्गालच्छेदनमात्ररूपं तदित्येतावान् विशेषः । न स्त्रियाः केशवपनमित्यनेन तु स्त्रीणां मुण्डनमेव निषिद्धम् । तदनयोर्विरोधः प्रसन्यते। तमिमं विरोधमाशय परिहरति, न स्त्रियाइत्यादिना।
For Private And Personal Use Only