SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ . प्रायश्चित्तकाण्डम् । २३५ न च गोष्ठे वसेद्रादौ न दिवा गा अनुव्रजेत् । नदीषु सङ्गमे चैव अरण्येषु विशेषतः॥५६॥ न स्त्रीणामजिनं वासो व्रतमेव समाचरेत् । इति । ___(१)न स्त्रियाः केशवपन, शिरसो मुण्डनमित्यनयो न्योन्यविरोध गानीयः, निषेधस्य कृत्स्नकेशविषयत्वात्। केशाग्रकर्त्तनमेव मुण्डनं पूर्वत्र विहितम् । अतो न विरोधः। संविशन्तोषु संविदित्यनेन ग्टहमध्ये ग्रामाइहिर्दूरे वा यत्र गावस्तत्र शयनं प्राप्तं, तनिराकरणय, न दूरे शयनमित्युकम्। रात्रौ गोष्ठावस्थानं दिवा गवामनुव्रजनं च पुंमामेव न स्त्रियाः । नदीमङ्गमेश्वरण्येषु च वासो यद्यपि न साचात् पूर्वमुक्रः, तथापि गोऽनुगामीति शास्त्रादर्थतः प्रसनं तदुभयं निवायंते। चर्मणाम्रण संवृत इत्यादिशास्वतः प्रसक्रमजिनवासस्त्वं निषियते। व्रतमेवेत्येवकारेण यथोक्ताङ्गनिवृत्तिरेवानूद्यते । वपनादौनामिव त्रिसन्ध्यबानादौनामपि निषेधप्रभक्कावाह,चिसन्ध्यं नानमित्युक्तं* सुराणामर्चनं तथा॥५७॥ बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । इति । * कुर्यात् विषवणस्नानं,-इति मु० । (१) एवं नारौकुमारीणां शिरसोमुण्डनं स्मृतमित्यनेन स्त्रीणामपि मुण्ड नभङ्गीकृतं, परन्तु ह्याङ्गालच्छेदनमात्ररूपं तदित्येतावान् विशेषः । न स्त्रियाः केशवपनमित्यनेन तु स्त्रीणां मुण्डनमेव निषिद्धम् । तदनयोर्विरोधः प्रसन्यते। तमिमं विरोधमाशय परिहरति, न स्त्रियाइत्यादिना। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy