________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ.]
प्रायश्चित्तकाण्डम् ।
तस्मात् प्रकाशयेत्यापं स्वधर्म सततञ्चरेत् । स्त्रीवालमृत्य गाविप्रेष्वतिकोपं विसर्जयेत् ॥६१॥ इति। ___ यस्मात् प्रच्छादने द्विविधो नरकः प्रोक्तः, तस्मादप्रच्छाद्य वेदविदामग्रे प्रकाश्य तैर्विनिर्दिष्टं स्वस्थोचितं धर्म प्रायश्चित्तविशेषमाचरेत्। तत ऊर्द्धमौदृशपापानुत्पत्तये स्त्रीबालादिषु कोपरहितोभवेत् ।
अध्याये नवमे पराशरमुनिप्रोकस्मृतौ ग्रन्थके है रोधो बन्धनताडनाद्यनुचितं यत् स्यात् गवां पौड़नम् । कर्मैतस्य विशेषतः समुदिता सर्वोत्तरा निष्कृति
स्तयाख्यामकरोल्टतौ शुभधिया भाग्याम्बुधिर्माधवः ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवौयायां नवमोऽध्यायः ॥०॥
* निर्दिछ तमाचरेत्, इति मु° । । नृप,-इति मु.। स्मृतेमरने-इति मु०॥
For Private And Personal Use Only