SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.] प्रायश्चित्तकाण्डम् । तस्मात् प्रकाशयेत्यापं स्वधर्म सततञ्चरेत् । स्त्रीवालमृत्य गाविप्रेष्वतिकोपं विसर्जयेत् ॥६१॥ इति। ___ यस्मात् प्रच्छादने द्विविधो नरकः प्रोक्तः, तस्मादप्रच्छाद्य वेदविदामग्रे प्रकाश्य तैर्विनिर्दिष्टं स्वस्थोचितं धर्म प्रायश्चित्तविशेषमाचरेत्। तत ऊर्द्धमौदृशपापानुत्पत्तये स्त्रीबालादिषु कोपरहितोभवेत् । अध्याये नवमे पराशरमुनिप्रोकस्मृतौ ग्रन्थके है रोधो बन्धनताडनाद्यनुचितं यत् स्यात् गवां पौड़नम् । कर्मैतस्य विशेषतः समुदिता सर्वोत्तरा निष्कृति स्तयाख्यामकरोल्टतौ शुभधिया भाग्याम्बुधिर्माधवः ॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मतिव्याख्यायां माधवौयायां नवमोऽध्यायः ॥०॥ * निर्दिछ तमाचरेत्, इति मु° । । नृप,-इति मु.। स्मृतेमरने-इति मु०॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy