SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ दशमोऽध्यायः। जनागेहं खर्गनद्याः पादप- महात्मनः । यस्थामौत्तमहं वन्दे रामचन्द्रं सदाऽव्ययम् ॥ अष्टमनवमाध्याययोरुपपातकस्य गोवधस्य मामान्यविशेषा प्रायश्चित्तानि प्रपञ्चितानि। अथागम्यागमनरूपोपपातकस्य प्रायश्चित्तं दशमाध्यायेऽभिधीयते । तत्र प्रतिज्ञापूर्वकं मामान्यप्रायचित्तमाह,चातुवर्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ १॥ इति। (१)चतुषु वर्णध्वनुलोमप्रतिलोमभेदेनावान्तरजातिबद्धत्वमभिप्रेत्य मश्चित्युकम्(२)। प्रत्यवायः निष्क्रियते निवार्यते। विनाश्यते यया * नास्त्ययं श्लोकोमुद्रितातिरिक्तपुस्तकेषु । + निःसार्यते,-इति मु.। (१) चत्वारोवाएव चातुर्वर्ण्यम्, खार्थे तद्धितप्रत्ययादतबाह चतुर्ष वर्णेविति । (२) उत्तमवर्णनाधमवर्णीयामुत्पादितोऽनुलोमसो भवति । सेाऽयमनु. लामक्रमः। एतविपरीतः प्रतिलामक्रमः । अनुलोमप्रतिलोमाभ्यामुत्पन्ना ये मूहावसिक्लसूतादयः सशौर्णजातास्तेषां ग्रहणाई सर्वेवित्युक्तम् । ब्राह्मणादौनां ग्रहणार्थं चातुर्वपम्वित्युक्तम् । पतोग कस्याप्यानर्थक्य मिति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy