________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ दशमोऽध्यायः।
जनागेहं खर्गनद्याः पादप- महात्मनः ।
यस्थामौत्तमहं वन्दे रामचन्द्रं सदाऽव्ययम् ॥ अष्टमनवमाध्याययोरुपपातकस्य गोवधस्य मामान्यविशेषा प्रायश्चित्तानि प्रपञ्चितानि। अथागम्यागमनरूपोपपातकस्य प्रायश्चित्तं दशमाध्यायेऽभिधीयते । तत्र प्रतिज्ञापूर्वकं मामान्यप्रायचित्तमाह,चातुवर्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ १॥ इति।
(१)चतुषु वर्णध्वनुलोमप्रतिलोमभेदेनावान्तरजातिबद्धत्वमभिप्रेत्य मश्चित्युकम्(२)। प्रत्यवायः निष्क्रियते निवार्यते। विनाश्यते यया
* नास्त्ययं श्लोकोमुद्रितातिरिक्तपुस्तकेषु । + निःसार्यते,-इति मु.।
(१) चत्वारोवाएव चातुर्वर्ण्यम्, खार्थे तद्धितप्रत्ययादतबाह चतुर्ष
वर्णेविति । (२) उत्तमवर्णनाधमवर्णीयामुत्पादितोऽनुलोमसो भवति । सेाऽयमनु.
लामक्रमः। एतविपरीतः प्रतिलामक्रमः । अनुलोमप्रतिलोमाभ्यामुत्पन्ना ये मूहावसिक्लसूतादयः सशौर्णजातास्तेषां ग्रहणाई सर्वेवित्युक्तम् । ब्राह्मणादौनां ग्रहणार्थं चातुर्वपम्वित्युक्तम् । पतोग कस्याप्यानर्थक्य मिति भावः ।
For Private And Personal Use Only