________________
Shri Mahavir Jain Aradhana Kendra
१८.
www. kobatirth.org
पराशर माधवः ।
**
Acharya Shri Kailassagarsuri Gyanmandir
स्वयमेव न कुर्वीत कर्त्तव्यं खल्पमेवच *” – इति ॥
यथा परिषद्राजानं नातिक्रमेत्, तथा राजाऽपि परिषदं
नातिक्रमेदित्याह ब्राह्मणांस्तानतिक्रम्य राजा कर्त्तुं यदिच्छति । तत्पापं शतधा भूत्वा राजानमनुगच्छति ॥ २८ ॥ इति ॥ कर्त्तुं प्रायश्चित्तं कारथितुम् । अन्तर्भातितण्यर्थस्य विवचितत्वात् । दान परिषदा समातरणीयान् नियमविशेषानाह, -
प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः । आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ॥ ३० ॥ इति ॥
दद्यादित्यत्रायोगव्यत्र छेदो विवचितः, परिषद्युपविश्वादाने प्रत्यवायस्मरणात् । तदाहाङ्गिराः,
" श्रार्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तोन प्रयच्छन्ति ते तेषां समभागिनः ॥ तस्मादात्तं समासाद्य ब्राह्मणन्तु विशेषतः । जानद्भिः परिषदः पन्था न हातव्यः पराङ्मुखैः | तस्य कार्य्यै व्रतादेशः पावनार्थे हितेषुभिः । । अज्ञानामुपदेष्टव्यं क्रमशः सर्व्वमेवच ॥ यथाऽभ्युद्धरते कश्चिद्भयात्तं ब्राह्मणं कचित् ॥
स्वयमेव न कर्त्तव्यं खल्पमेव परीच्य च - इति मु० । + तानेतान्न, - इति शा० स० ।
C.
+ प्राणायें हित कर्त्तभिः - इति मु० । त्राणार्थं ?
[ष० ।
For Private And Personal Use Only