SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ पराशरमाधवः। [६०। ते प्रतिनिधित्वेनानुतिष्ठन्तः शास्त्रार्थञ्चान्यथा वदन्तस्तस्य स्वस्थस्य पापनिवृत्तिविघ्नं चरन्तो* रौरवादिके नरके पतन्ति । इदानी पण्डितन्मन्यतया विश्वात्यमवज्ञाय स्वेच्छयैव किञ्चिद्दतं शास्त्रीयत्वेन परिकल्यानुतिष्ठतो न पापनिवृत्तिरित्याह,सएव नियमन्त्यत्वा ब्राह्मणं योऽवमन्यते ॥५६॥ वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते । खकपोलोकल्पितव्रतस्य पापनिवर्त्तकत्वाभावः शातातपेन स्पष्टीकृतः, “यदिना धर्मशास्त्रेण प्रायश्चित्तं विधीयते। न तेन शुद्धिमाप्नोति प्रायश्चित्ते कृतेऽपि सः” इति ॥ व्यतिरेकमुक्काऽन्वयमाह,सण्व नियमाग्राह्योयोकोऽपि वदेद् दिजः ॥६॥ कुर्यादाक्यं दिजानान्तु अन्यथा भ्रूणहा भवेत् । धर्मरहस्येऽभिज्ञानां बहूनां दिजानां प्रायश्चित्तविधानं मुख्यः कल्पः । एकस्य विधायकत्वमनुकल्पः । उभयथाऽपि विप्रेणानुज्ञातएव नियमोऽनुष्ठातव्यः । अन्यथा दिजानुज्ञामन्तरेण स्वयमेव शास्त्र पालोच्य प्रकटपापस्य प्रायश्चित्तं कुर्वन् प्रत्यवायो स्यात् । * पापनित्तिं विघ्नन्तः, इति मु.।। + स्वेच्छया खक पोल,-इति मु० । । विप्रेणानुज्ञात एवेति नियमेा ज्ञातव्य इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy