________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
पराशरमाधवः।
[६०।
ते प्रतिनिधित्वेनानुतिष्ठन्तः शास्त्रार्थञ्चान्यथा वदन्तस्तस्य स्वस्थस्य पापनिवृत्तिविघ्नं चरन्तो* रौरवादिके नरके पतन्ति ।
इदानी पण्डितन्मन्यतया विश्वात्यमवज्ञाय स्वेच्छयैव किञ्चिद्दतं शास्त्रीयत्वेन परिकल्यानुतिष्ठतो न पापनिवृत्तिरित्याह,सएव नियमन्त्यत्वा ब्राह्मणं योऽवमन्यते ॥५६॥ वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते ।
खकपोलोकल्पितव्रतस्य पापनिवर्त्तकत्वाभावः शातातपेन स्पष्टीकृतः,
“यदिना धर्मशास्त्रेण प्रायश्चित्तं विधीयते।
न तेन शुद्धिमाप्नोति प्रायश्चित्ते कृतेऽपि सः” इति ॥ व्यतिरेकमुक्काऽन्वयमाह,सण्व नियमाग्राह्योयोकोऽपि वदेद् दिजः ॥६॥ कुर्यादाक्यं दिजानान्तु अन्यथा भ्रूणहा भवेत् ।
धर्मरहस्येऽभिज्ञानां बहूनां दिजानां प्रायश्चित्तविधानं मुख्यः कल्पः । एकस्य विधायकत्वमनुकल्पः । उभयथाऽपि विप्रेणानुज्ञातएव नियमोऽनुष्ठातव्यः । अन्यथा दिजानुज्ञामन्तरेण स्वयमेव शास्त्र पालोच्य प्रकटपापस्य प्रायश्चित्तं कुर्वन् प्रत्यवायो स्यात् ।
* पापनित्तिं विघ्नन्तः, इति मु.।। + स्वेच्छया खक पोल,-इति मु० । । विप्रेणानुज्ञात एवेति नियमेा ज्ञातव्य इति
।
For Private And Personal Use Only