SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अ.] प्रायश्चित्तकाण्डम् । विप्रवाक्यस्य प्रायश्चित्तप्रयोजकत्वं प्रतिपादयति,ब्राह्मणाजङ्गमं तीर्थ तीर्थभूता हि साधवः ॥६॥ तेषां वाक्योदकेनैव शुद्ध्यन्ति मलिनाजनाः। साधूनां तीर्थरूपत्वं शुद्धखरूपत्वात् । तथाच श्रूयते,_ “अग्निः शचित्रततमः शुचिर्विप्रः शुचिः कविः” इति । विशिष्टमातापिटजन्यत्वं ब्राह्मणत्वं, न केवलं तावतैव ब्राह्मणवाक्यस्य प्रशस्तत्वं, किन्त्वनेकदेवताप्रतिपादकानां वैदिकमन्त्राणां धारणया सर्वदेवतात्मकत्वेनापि तदाक्यं प्रशस्त मित्याह,-- ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः॥२॥ सर्बदेवमया* विप्रो न तद्दचनमन्यथा ॥ ब्रह्म वेदः, निरन्तरं तनिष्ठाः सन्तस्तदर्थं यथावद्र्वाणाब्राह्मणः, अतोवेदविवचनं देवता अनुमन्यन्ते । तस्य च सर्वदेवमयत्वं श्रूयते । “यावती देवतास्ताः सर्वावेदविवाह्मणे वमन्ति" इति। अङ्गिरा अपि, "ब्राह्मणो देवताः सर्वाः म च सर्वस्य दैवतम्” इति । “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति(१)"-दूति तौ * सर्ववेदमयो,-इति शा। (१) यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति छान्दोग्यअतिरेव मध्ये परित्यज्य पठितेति बोध्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy