________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
मानुषं तु यदाऽऽप्नोति कोऽन्धस्तु भवेत्तु मः | दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥ म नरो जायते पश्चात् परित्यकस्तु बान्धवैः । पन्धवधिरो मूकः कुष्ठौ नग्नः पिपासितः ॥ बुभुचितः शत्रुगृहे भिक्षते भार्य्यया सह । ज्ञात्वा त्वन्तदोषांश्च ज्ञात्वा सत्ये च सद्गुणन् ॥ श्रेयस्कर महामुत्र सत्यं माच्यं वदेत्ततः " - इति । माचिप्रनप्रकार दर्शयति मनु::
"देवब्राह्मणान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा सर्वानेवोपवेशयेत् ॥ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोवा शूद्रं सर्वैस्तु पातकैः ॥
ब्रह्मघ्नोये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रोहितन्नस्य ते ते स्वतस्तव ॥
जन्मप्रभृति यत् किञ्चित् पुण्यं भद्रं त्वया कृतम् ।
तत्ते सर्वं नो गच्छेद् यदि त्रय
त्वमन्यथा ॥
भूयाः यावन्तो बान्धवास्तेऽस्मिन् हन्ति साक्ष्येऽनृतं वदन् ।
ज्ञात्वा त्वन्ततोदोषान् ज्ञात्वा सत्य महद्गुणान - इति का० ।
+ इत्यमेव पाठः सर्वत्र । ते ते स्यनुवतोम्टषा, -- इति ग्रन्थान्तरीयस्तु
पाठः समीचीनः ।
इत्थमेव पाठः सव्र्व्वत्र । मह, - इति ग्रन्थान्तरीयः पाठस्तु समीचीनः ।
For Private And Personal Use Only