SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । BE तावत्तसंख्यया तस्मिन् श्टणु सौम्यानपूर्वशः ॥ पञ्च पश्चन्ते हन्ति दश हन्ति गवानते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।। हन्ति जातानजातांश्च हिरण्यार्थेऽनतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः ॥ यच्च भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अन्येषु चैव रत्नेषु सर्वेष्वममयेषु च ॥ एवं दोषानवेक्ष्य त्वं सर्वाननतभाषणे । यथाश्रुतं यथादृष्टं मत्यमेवानमा बद"-इति ॥ वृहस्पतिरपि, "विहायोपानदष्णौषौ दक्षिणं पाणिमुद्धरन् । हिरण्यं गोशकदर्भान् समादाय ऋतं वदेत्"--इति ॥ कात्यायनोऽपि, "मभाऽन्तःस्यैस्तु वक्रव्यं माक्ष्यं नान्यत्र माक्षिभिः । सर्वमाचिस्वयं धर्मी नित्यः स्यात् स्थावरेषु च ॥ अर्थस्योपरि वक्रव्यं तयोरपि विना क्वचित् । चतुस्पदेष्वयं धर्मा दिपदस्थावरेषु च” इति ॥ तयोः पूर्वाकयोः स्थानयोः । कचित् बधरूपविवादे, ताभ्य स्थानाभ्यां विनाऽपि साक्ष्यं वदेत् । तथाच मएव, "बधे चेत् प्राणिनां माक्ष्यं वादयेत् शवसन्निधौ । तदभावे तु चिहस्य नान्यथैव प्रवादयेत्” इति ॥ मृतं वदेदित्यस्य कचिद्विषये अपवादमाह मनु:. For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy