________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहार कागड़म् ।
"त्रात्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति यश्चैवान्तरपूरुषः ॥ द्यौर्भूमिरापोहदयं चन्द्रार्कानियमानिलाः ।
रात्रिः सन्ध्या च धर्मश्च तनुगाः सर्वदेहिनाम्"-दति ॥ वमिष्ठोऽपि,
“अथ चेदनृतं ब्रूयात् सर्वतोऽसाध्यलक्षणम् ।
मृतो नरकमायाति तिर्यक्वं यात्यनन्तरम्" इति ॥ . यासोऽपि,
"बध्यन्ते वारुणैः पाशै: माक्षिणोऽनतवादिनः । षष्टिवर्षसहस्राणि तिष्ठन्ते नरके ध्रुवम् ॥ तेषां वर्षशते पूर्ण पाश एकः प्रमुच्यते ।
कालेऽतौते मुकपाश: तिर्यग्यो निषु जायते"-इति ॥ वमिष्ठोऽपि,
"शूकरो दशवर्षाणि शतवर्षाणि गर्दभः । श्वा चैव दशवर्षाणि भासो वर्षाणि विंशतिम् ॥ क्रिमिकौटपतङ्गेषु चत्वारिंशत् तथैवच ।
मृगस्तु दशवर्षाणि जायते मानवस्ततः ॥ * तथैवान्तर पूरुषः,- इति का० । मम तु. खश्चैवान्तर पूरुषः, -इति माठः प्रतिभाति ।
सर्वतः साध्यलक्षणम्, इति का ।
For Private And Personal Use Only