SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir " एषां मूर्द्धा नृपोऽङ्गानां मुखञ्चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जो गणकलेखकौ !! हेमाग्यम्ब्वन्नपुरुषाः पादौ च पुरुषस्य च" - इति । या वृद्धराहित्यादिदोषरहिता, सा मुख्या सभा । तदुक्तं महाभारते - "न मा सभा यत्र न सन्ति वृद्धाः म ते वृद्धाः ये न वदन्ति धर्मम् । नामौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुबिद्धम् ” - इति । हूति सभानिरूपणम् । श्रथ व्यवहारदर्शन विधिर्निरूप्यते । तत्र प्रजापतिः, -- "राजाऽभिषेकसंयुको ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः पश्येत् व्यवहाराननुल्बणान् ” - इति । नारदः, " तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । समः स्यात् सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् " - इति । (१) यथा यमः, “प्रियदेष्यौ समौ ज्ञात्वा प्राप्तकाले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमत्रतम् ” - इति । (१) यमायथा प्राप्तकाले प्रियदेष्यावुभावपि नियच्छति, तथा राज्ञा सर्व्वीः प्रजा नियन्तव्याइति सम्बन्धः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy