SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । अन्यथावादिनः सभ्यस्य दण्डमाह नारदः, "रागादशामतो वाऽपि यो लोभादन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेद्धशम्”- इति । कात्यायनोऽपि, "खेहादज्ञानतो वाऽपि मोहादज्ञानतोऽपि वा। तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि मः” इति । याज्ञवल्क्योऽपि,"रागाद् द्वेषाद् भयादाऽपि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्याः विवादात् द्विगुणं दमम्” इति । वृहस्पतिरपि, "अन्यायवादिनः सन्याः तथैवोत्कोचौ विनः । विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्वएव ते” इति। कात्यायनः, “अनिणे ते तु यद्यर्थे सम्भाषेत रहोऽर्थिना। प्राडिवाकोऽपि दण्ड्यः स्यात् सभ्यश्चैव विशेषतः" इति । राजादीनां सभायामुपवेशनप्रकारमाह वृहस्पतिः, "पूर्वामुखस्तूपविशेद्राजा मभ्याः उद खाः । गणकः पश्चिमास्यस्तु लेखको दक्षिणामुखः” इति । सभोपविष्टाः नृपादयो यस्याङ्गानि, तमङ्गिनं व्यवहारं पुरुषरूपेण परिकल्पयति सएव, * सभ्याश्चैव,- इति स. पू . । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy