________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
अर्थ साधारणे बहनां सम्बन्धिनि कार्य। पुनरपि सएव हेयपक्षं संग्टह्य विवृणोति,
"भिन्नक्रमोव्युत्क्रमार्थः प्रकीर्णार्थी निरर्थकः । अतीतकालोद्दिष्टश्च पक्षोऽनादेय दव्य ते ॥ यथास्थाननिवेशेन नैव पदार्थकल्पना । शस्यते न स पक्षस्तु भिन्नक्रम उदाहतः ॥ मूलमर्थं परित्यज्य तद्गुणे यत्र लिख्यते । निरर्थकः म वै पक्षोभूतसाधनवर्जितः ॥ भूतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते । अतीतकालः पक्षोऽमौ प्रमाणे सत्यपि स्मृतः ॥ यस्मिन् पक्षे द्विधा माध्यं भिन्नकालविमर्शणम् । विमृश्यते क्रियाभेदात् म पक्षोद्विष्ठ उच्यते” इति । एकेन अर्थिना बहुमाध्यनिर्देशो युगपन्न कर्त्तव्यः, कालभेदेन तु कर्त्तव्यः । तदुभयं कात्यायन श्राह,
"पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपदमौर्ण: पूर्वपक्षो न मिध्यति ॥ बहुप्रतिजं यत्कार्य व्यवहारेषु निश्चितम् ।
कामन्तदपि ग्टलीयात राजा तत्त्ववुभुत्मया" इति । पूर्ववादिनो नियममाह वृहस्पतिः,
"मृषायुक्त क्रियाहीनममारान्यार्थमाकुलम् । पूर्वपदं लेखयता वादहानिः प्रजायते ॥ उपदिश्याभियागं यत् ममतौत्यापरं वदेत् ।
For Private And Personal Use Only