SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ज्यूना ! www. kobatirth.org व्यवहार काम् । किया मुक्काऽन्यथा नूयात्म वादी हानिमाप्नुयात् ॥ धिक पूर्वपनं तावदादौ विशेोधयेत् । दद्यादुत्तरं यावत् प्रत्यर्थों सभ्यमभिधो" - इति । नारदोऽपि - कात्यायनेोऽपि "अधिकान केदयेदर्थान् होनांश्च प्रतिपूरयेत् । निवेशयेत्तावद यावदर्थोऽभिवर्णितः " - इति । 55 Acharya Shri Kailassagarsuri Gyanmandir "भाषायामुत्तरं यावत् प्रत्यर्थों नाभिलेखयेत् । यस्यान्तु लेखयेत्तावद् यावदस्तु विवचितम् - इति । श्रम वादिनं प्रति वृहस्पतिराह “अभियोकाऽप्रगल्भत्वात् वकुं नात्सहते यदा । तम्य कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः "-इति । कालयत्तामाह कात्यायनः, - "लेखन वा लभते त्र्यहं सप्ताहमेववा । मतिरुत्पद्यते यावदिवादं वक्तुमिच्छतः " - इति । पूर्वपदस्य चातुर्विध्यं प्रतिपादयति वृहस्पतिः, - "चतुर्विधः पूर्वपक्ष: प्रतिपचस्तथैवच । चतुर्धा निर्णय: प्रोकः कैश्चिदष्टविधः स्मृतः ॥ शङ्काऽभियोगस्तथ्यञ्च लभ्येऽर्थेऽभ्यर्थनं तथा । वृत्ते बाद पुनर्व्यायः पता ज्ञेययतुर्विधः ॥ भ्रान्तिः प्रङ्गा समुद्दिष्टा तथ्यं नष्टार्थदर्शनम् । उक्काधिक, इलिका | For Private And Personal Use Only ५१
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy