________________
Shri Mahavir Jain Aradhana Kendra
ज्यूना !
www. kobatirth.org
व्यवहार काम् ।
किया मुक्काऽन्यथा नूयात्म वादी हानिमाप्नुयात् ॥
धिक पूर्वपनं तावदादौ विशेोधयेत् ।
दद्यादुत्तरं यावत् प्रत्यर्थों सभ्यमभिधो" - इति ।
नारदोऽपि -
कात्यायनेोऽपि
"अधिकान केदयेदर्थान् होनांश्च प्रतिपूरयेत् । निवेशयेत्तावद यावदर्थोऽभिवर्णितः " - इति ।
55
Acharya Shri Kailassagarsuri Gyanmandir
"भाषायामुत्तरं यावत् प्रत्यर्थों नाभिलेखयेत् ।
यस्यान्तु लेखयेत्तावद् यावदस्तु विवचितम् - इति ।
श्रम वादिनं प्रति वृहस्पतिराह
“अभियोकाऽप्रगल्भत्वात् वकुं नात्सहते यदा ।
तम्य कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः "-इति ।
कालयत्तामाह कात्यायनः, -
"लेखन वा लभते त्र्यहं सप्ताहमेववा ।
मतिरुत्पद्यते यावदिवादं वक्तुमिच्छतः " - इति । पूर्वपदस्य चातुर्विध्यं प्रतिपादयति वृहस्पतिः, - "चतुर्विधः पूर्वपक्ष: प्रतिपचस्तथैवच । चतुर्धा निर्णय: प्रोकः कैश्चिदष्टविधः स्मृतः ॥ शङ्काऽभियोगस्तथ्यञ्च लभ्येऽर्थेऽभ्यर्थनं तथा । वृत्ते बाद पुनर्व्यायः पता ज्ञेययतुर्विधः ॥ भ्रान्तिः प्रङ्गा समुद्दिष्टा तथ्यं नष्टार्थदर्शनम् ।
उक्काधिक, इलिका |
For Private And Personal Use Only
५१