SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। लब्धेऽर्थेऽभ्यर्थनं मोहः तथा वृत्ते पुनः क्रिया" ॥ एतत् पाण्डुलेख्येन लिखित्वाऽऽवापोद्धारेण(१) शोधितं पत्रे निवेशयेदित्याह कात्यायनः, “पूर्वपक्षस्य भावोतं प्राशिवाकोऽभिलेखयेत् । पाण्डलेख्येन फलके ततः पत्रे च शोधितम्" इति । शोधनं यावदुत्तरदर्शनं, नातः परम् । अतएव नारदः, "शोधयेत्पूर्ववादन्त यावन्नोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत्”-इति । हेयोपादेयौ पूर्वपक्षौ विविनति वृहस्पतिः, "राज्ञा विवर्जितो यश्च यश्च पौरविरोधकत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः ॥ न्यायं वा नेच्छते का नान्यायं वा करोति यः । म लेखयति यस्त्वेवं तस्य पक्षो न सिद्ध्यति ॥ विरुद्धं वाऽविरुद्धं वा द्यावयाँ निवेशितौ । एकस्मिन् यत्र दृश्येतां तं पक्षं दूरतस्यजेत् ।। * विशोधितम्,-इति का० । + कुबन्नन्यायं वा,-इति का । (२) पावापः पर्वमलिखितस्य निवेश नम् । उद्धारः पृथ्वं निवेशितस्या पनयः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy