SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । उन्मत्तमत्ताभिभूता महापातकदूषिताः । जडातिबद्धबालाश्च विज्ञेयाः स्युनिरुत्तराः ॥ पक्षः प्रोक्तस्वनादेयो वादौ चानुत्तरस्तथा । यादृग्वादौ न यः पक्षो ग्राह्यस्तत्कथयाम्यहम् ।। पीडातिशयमाश्रित्य यौति विवक्षितम् । खार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते” इति । । इति प्रतिज्ञापादो निरूपितः । अथ उत्तरपादो निरूप्यते। तञ्च याज्ञवल्क्यः संग्रहाति, - "श्रुतार्थस्थोत्तरं लेख्यं पूर्वावेदकसन्निधौ”-इति । तदेतद् वृहस्पतिर्विवृणोति, “यदा चैवंविधः पक्षः कल्पितः पूर्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥ . विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते । प्रतिज्ञार्थ स्थिरीभूते लेखयेदुत्तरं ततः” इति । उत्तरे खतः प्रवृत्त्यभावे च तद्दापनौयमित्याह(१) मएव, “पूर्वपक्षे यथार्थ तु न दद्यादत्तरं तु यः । प्रत्यर्थी दापनीयः स्यात् मामादिभिरुपक्रमैः ।। (१) तथाच प्रत्यर्थी यदि खय मुत्तरं दातुं न प्रवर्तते, तथा राज्ञास उत्तर दापनीय इत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy