SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। प्रियपूर्वं श्रयेत्माम* भेदस्वभयदर्शिनः । यथापकर्षणं दण्डः ताड़नं बन्धनं तथा"-इति ॥ उत्तरलक्षणमाह प्रजापतिः, "पक्षस्य व्यापक माध्यममन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरन्तद्विदो विदुः” इति ॥ हारौतोऽपि, “पूर्वपक्षस्य सम्बन्धमनेकार्थमनाकुलम् । अनल्पमव्यस्तपदं व्यापकं नातिभूरि च ॥ मारभूतममन्दिग्धं स्वपकांशसम्भवम् । अर्थिश्रवसमृढाथें देयमुत्तरमौदृशम्” इति ॥ स्वपक्षकांशशम्भवं अनवशेषितस्वपक्षेकदेशं, सम्पर्णवपक्षमिति यावत् । महोत्तरन्दातुमसत प्रति कात्यायन आह, "श्रुत्वा लेख्यममत्यार्थ प्रत्यकारणाद्यदि । कालं विवादे याचेत तस्य देयो न संशयः” इति ॥ कालभेदं कारणाथें शेषञ्चाह नारदः, "चालौनत्वाद् भयार्त्तत्वात् प्रत्यर्थो स्मृतिविभ्रमात् ।. कालं प्रार्थयते यत्र तत्र तलब्धुमर्हति ॥ एकाहं यहपञ्चाहं सप्ताहं पक्षमेववा । मामं मासत्रयं वर्षे लभते शक्त्यपेक्षया” इति ॥ तत्र व्यवस्थामाह सएव, • प्रियः सामः, इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy