________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
“सद्यः कृते मद्यवादः* मासेऽतीते दिनं चिपेत् । षडब्दि के चिरात्रन्तु सप्ताहं द्वादशाब्दि के || विंशत्यब्दे दशाहन्तु माम्म्राद्धं वा लभेत सः । माझं त्रिंशत्ममातीते त्रिपक्षं परतो भवेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वतन्त्रजडोन्मत्तबालदौचितरोगिणम् । कालः संवत्सरादर्वाक् स्वयमेव यथेसितम् " - इति ॥ कात्यायनोऽपि -
“संवत्सरं जडोन्मत्तेऽमनस्क व्याधिपीडिते । दिगन्तरप्रपञ्चेन श्रज्ञातार्थे च वस्तुनि ॥
मूलं वा साक्षिणो वाऽथ परदेशे स्थितो यदा । तत्र कालो भवेत् पुंसामा स्वदेशसमागमात् ॥ दत्तेऽपि काले देयं स्यात्पुनः कार्य्यस्य गौरवात् " - इति ॥
कालदानस्य विषयमाह नारदः, -
“गहनत्वाद्विवादानामसामर्थ्यात् स्मृतेरपि ।
ऋणादिषु हरेत् कालं कामन्तत्त्वबुभुत्सया” - इति ॥ ऋणादौन दर्शयति पितामह:, -
“पनिधिनिचेपे! दाने सम्भूयकर्मणि
समये दायभागे च कालः कार्य्यः प्रयत्नतः " - दूति ॥
बृहस्पतिरपि -
“साहसस्तेयपारुय्यगोऽभिशापे तथात्यये ।
* तदा वादः, - इति का।
+ जसे - इति शा० स० ।
| ऋणेऽपि च निधिक्षेपे, - इति का० ।
For Private And Personal Use Only
મ