SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। भूमौ विवादयेत् क्षिप्रमकालेऽपि वृहस्पतिः” इति । कात्यायनोऽपि, "धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ कन्याया दूषणे स्तेये कलहे माहसे विधौ । उपधौ कूटसाक्ष्ये च सद्यएव विवादयेत्” इति ॥ उपधिर्भयादिवशात् प्राप्तं कार्य्यम् । उत्तरस्य भेदानाह नारदः, "मिथ्या सम्प्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्रान्यायश्चोत्तराः प्रोकाश्चत्वारः शासवेदिभिः” इति॥ मिथ्यादौनां स्वरूपमाह वृहस्पतिः, "अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निलवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः ॥ श्रुत्वाऽभियोगं प्रत्यर्थों यदि तत् प्रतिपद्यते। मा तु सम्प्रतिपत्तिस्तु शास्त्रविनिरुदाहृता ॥ अर्थिनाऽभिहितो योऽर्थः प्रत्यर्यो यदि तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ प्राचारेणावसन्नोऽपि पुनर्लेखयते यदि। स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते” इति ॥ प्रजापतिरपि, “यावदावेदितं किञ्चित् मत्सम्बन्धमिहार्थिना । नावत्सर्वममम्भूत मिति मिथ्योत्तरं स्मृतम् ॥ * इत्यमेव पाठः सर्वत्र । मम तु, तावत् सब्बेमसङ्गत,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy