________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकागडम् ।
माध्यप्रमाणमङ्ख्यावदात्मप्रत्यर्थिनाम वत् । परात्मपूर्वजानेकराजनामभिरभितम् ॥ क्षमालिङ्गात्मपीडावत् कथिताहर्टदायकम् ।
यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इति । परात्मपूर्वजानेकराजनामभिःः परः प्रतिवादी, आत्मा वादी, तयोः पूर्वजाः पित्रादयः, अनेके राजानो भुक्तिकालौनाः, तेषां नामभिः । भाषादोषास्तु नारदेन दर्शिताः,
"अन्यार्थमर्थहीनञ्च प्रमाणागमवर्जितम् ।
लेख्यस्थानादिभिर्धष्टं भाषादोषा उदाहताः” इति। तांश्च स्वयमेव व्याचष्टे,
"दृष्टे साधारणेऽप्येको यद्यथैवानियुक्तकः । लेखयेद्यस्तु भाषायामन्यार्थञ्च विदुर्बुधाः ।। गणिते तुलिते मेये तथा क्षेत्रग्टहादिके । यत्र सङ्ख्या न निर्दिष्टा मा प्रमाणविवर्जिता ॥ विद्यया प्राप्तमायातं बलं कौतं क्रमागतम् । न त्वेवं लिख्यते यत्र मा भाषा स्थादनागमा ॥ समा मासस्तथा पक्षस्तिथिर्बारम्तथैवच । यवैतानि न लिख्यन्ते लेख्यहौनान्तु तां विदुः । लेखयित्वा तु यो भाषां निर्दिष्टेन तथोत्तरे। उद्दिशेत् साक्षिणः पूर्वम् अधिकान्तां विनिर्दिशेत् । यत्र स्थादभयं मवं निर्दिष्टं पूर्ववादिना । मन्दिग्धमिव लिख्येत भ्रष्टां भाषां तु तां विदुः” इति ।
For Private And Personal Use Only