________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
मदीयं द्रयमनेन ग्रहोतं तत्प्रत्यर्पणोयमिति प्रतिज्ञा, तया युक्तं सप्रतिज्ञम् । प्रमाणं लिखितभुक्त्यादि। आगमो द्रव्यप्राप्तिप्रकारः कात्यायनोऽपि स्पष्टमुदाजहार,
"निर्दिश्य कालं वर्षञ्च मासं पक्षं तिथिन्तथा । वेलां प्रवेशं विषयं स्थानं जात्याकृती वयः ॥ साध्यं प्रमाणं द्रव्यञ्च सङ्ख्या नाम तथाऽऽत्मनः । राज्ञाञ्च क्रमशो नाम निवासं साध्यनाम च ॥ क्रमात् पितॄणां नामानि पीडामाहर्टदायको । चमालिङ्गानि वाकयानि पहं सौर्त्य कल्पयेत् ।। देशं कालं तथोन्मानं मनिवेशं तथैवच ।। जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च । पिटपैतामहञ्चैव पूर्वराजानुकीर्तनम् ॥
स्थावरेषु विवादेषु दशैतानि निवेशयेत्” इति । देशादौनां स्थावर विवादेषु पुनरभिधानं, यत्र यावदुपयुज्यते तत्र तावदेवोपादेयं न तु म मवेति प्रदर्शनार्थम् । संग्रहकारोऽपि,
"अर्थवद्धर्मसंयुक्त परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् । सङ्क्षिप्तं निखिलार्थञ्च देशकालाविरोधि च ।। वर्षर्तुमामपक्षाहोवेलादेशप्रदेशावत् । स्थानावमथमाध्याख्यं जात्याकारवयोयतम्
समावसतिसाध्याख्या,-इति का।
For Private And Personal Use Only