________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
स्मृत्यन्तरेऽपि -
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
निवेद्य सप्रतिज्ञञ्च * प्रमाणागमसंयुतम् ॥ देशस्थानसमामामपचाहर्नामजाति च । द्रव्यमोदयं पौडां चमालिङ्गञ्च लेखयेत् ॥ प्रतिज्ञादोष निर्मुकं साध्यं सत्कारणान्वितम् । निश्चितं लोकमिद्धञ्च पचं पचविदो विदुः ॥ अल्पाक्षरस्वसन्दिग्धो वर्थवाप्यनाकुलः । युक्त विरोधकरणे विरोधिप्रतिषेधकः” – इति । ततः प्रत्यर्थ्याङ्कानानन्तरम् । तस्मिन्नुपस्थिते प्रत्यर्थिन्यागते सति । निरवद्यं पचदोषरहितम् । पचदोषाच कात्यायनेन दर्शिताः, - "देशकालविहीनश्च द्रव्यमयाविवर्जितः ।
साध्यप्रमाणहीनश्च पचोऽनादेय दूव्यते” - इति ।
68
“अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
श्रसाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्” इति । प्रसिद्धं, मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं, श्रस्मद्गृहप्रदौपप्रकाशेनायं स्वग्टहे व्यवहारं करोतीत्यादि । निरर्थकमभिधेयरहितं कचटतप इत्यादि । निष्प्रयोजनं, यथा, श्रयं देवदत्तोऽस्मद्गृहमन्निधौ सुखरमधौते, इत्यादि । श्रसाध्यं यथा, श्रहं देवदत्तेन सभ्भ्रूभङ्गं प्रहसित इत्यादि । विरुद्धं यथा, श्रहं मूकेन शप्त इत्यादि ।
पुरराष्ट्रादिविरुद्धं भागञ्च विषयपतदोषनिहितम् । निरवद्यं,
For Private And Personal Use Only
* इत्यमेव पाठः सच । मम तु, निरवद्यप्रतिज्ञञ्च, इति पाठः प्रतिभाति । निरवद्यं पक्षदोषरहितमिति व्याख्यानदर्शनात् ।