SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org स्मृत्यन्तरेऽपि - व्यवहार काण्डम् । Acharya Shri Kailassagarsuri Gyanmandir निवेद्य सप्रतिज्ञञ्च * प्रमाणागमसंयुतम् ॥ देशस्थानसमामामपचाहर्नामजाति च । द्रव्यमोदयं पौडां चमालिङ्गञ्च लेखयेत् ॥ प्रतिज्ञादोष निर्मुकं साध्यं सत्कारणान्वितम् । निश्चितं लोकमिद्धञ्च पचं पचविदो विदुः ॥ अल्पाक्षरस्वसन्दिग्धो वर्थवाप्यनाकुलः । युक्त विरोधकरणे विरोधिप्रतिषेधकः” – इति । ततः प्रत्यर्थ्याङ्कानानन्तरम् । तस्मिन्नुपस्थिते प्रत्यर्थिन्यागते सति । निरवद्यं पचदोषरहितम् । पचदोषाच कात्यायनेन दर्शिताः, - "देशकालविहीनश्च द्रव्यमयाविवर्जितः । साध्यप्रमाणहीनश्च पचोऽनादेय दूव्यते” - इति । 68 “अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । श्रसाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत्” इति । प्रसिद्धं, मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं, श्रस्मद्गृहप्रदौपप्रकाशेनायं स्वग्टहे व्यवहारं करोतीत्यादि । निरर्थकमभिधेयरहितं कचटतप इत्यादि । निष्प्रयोजनं, यथा, श्रयं देवदत्तोऽस्मद्गृहमन्निधौ सुखरमधौते, इत्यादि । श्रसाध्यं यथा, श्रहं देवदत्तेन सभ्भ्रूभङ्गं प्रहसित इत्यादि । विरुद्धं यथा, श्रहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं भागञ्च विषयपतदोषनिहितम् । निरवद्यं, For Private And Personal Use Only * इत्यमेव पाठः सच । मम तु, निरवद्यप्रतिज्ञञ्च, इति पाठः प्रतिभाति । निरवद्यं पक्षदोषरहितमिति व्याख्यानदर्शनात् ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy