SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ प. प्रायश्चित्तकाण्डम् । दृति धनुर्बस्तमविं क्रमाद् दद्याविशद्धब-इति । व्याघ्रोऽपि, "चतुर्णमपि वर्णनां नारौहत्वाऽनवस्थिताः । शङ्खशक्त्यजमेषांश्च क्रमात् दद्या विशुद्धये''-दति ॥ एतानि वचनानि मूलवचनेन न विरुधन्ते । सदोषस्त्रीविषयतायाम्तेषु म्पष्टत्वात् । मूलवचनन्तु निःषक्षत्रियादिसन्निधितया निदोषस्त्रीविषयम् । ननु, निर्दोषस्त्रीबधे अधिकप्रायश्चित्तमाह याजवल्क्यः , "अप्रदुष्टां स्त्रियं हत्वा शुद्र हत्याव्रतं चरेत्” इति । मैवम् । तस्य कामकृतविषयत्वेन व्यवस्थापनौयत्वात् । यत्त्वङ्गिरमा दर्गितम्, "ाहिताग्नेईिजाय्यस्य हत्वा पत्नौमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयौनस्तथैवच”-दति । तत्र ब्रह्महत्याव्रतस्याहिताग्निस्त्रीविषयत्वाभिधानात् स्वौजातिमात्रविषयेण मूलवचनेन नास्ति विरोधः । वमिष्ठम्नु स्त्रीबधे राजन्यवतमाह। “अनात्रेयौं राजन्यहिमायां राजन्यां वैग्यहिंसायां वैग्यां शूद्राहिमायां शूद्रां हत्वा मम्बत्मरम्" इति। अनात्रेयों हत्वा राजयहिंमायां यद्वतं तदाचरेदिति योजनीयम् । हारीतोऽपि । "क्षत्रियवहाह्मणीषु वैश्यवत् क्षत्रियायां शद्रवत् वैग्यायां शूट्रां हत्वा नव मामान्” इति । इदं राजन्यव्रतमाहितामिपत्नौं गणवतों कामतो घातकस्य द्रष्टव्यम् । प्रमादिकविषये व्याम For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy