SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [६०। क्वचिन्न । तत्र धनिकाधनिकपुरुषविषयत्वेन व्यवस्था द्रष्टव्या । एतेनैव न्यायेन व्यवस्थितविकल्पमभिप्रेत्य याज्ञवल्क्येन, ब्रह्महत्याव्रतं वाऽपि'--. इत्युक्रम् । वैश्यशूद्रयोरपि उत्तममध्यमाधमभेदेन प्रायश्चित्तव्यवस्था योजनौया । यथा इन्तव्यभेदेन प्रायश्चित्ततारतम्यमुक्त, तथा इन्तभेदेऽप्यवगन्तव्यम् । अतएव विष्णः, “विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्द्धं पादमेकन्त शूद्रजातिषु शस्यते"-दति ॥ देवलोऽपि, “विप्रार्द्धं क्षत्रिये प्रोत्रं तदर्दू वैश्यजातिषु । तदर्द्धमेव शूद्राणां प्रायश्चित्तं विदुर्बुधाः'-दति ॥ एतच्चाकामकृते द्रष्टव्यं, विष्णुप्रोकात् न्यूनत्वात् । नवाचार्येण स्त्रीवधे प्राजापत्यदयं वृषभैकादशगोदानसहितं प्रायश्चित्तमुक्रम् । तदयुक्रम् । स्मृत्यन्तरेषु न्यूनाधिकप्रायश्चित्तयोर्दर्शनात् । तत्र मनुः न्यूनं दर्शयति, "जीन कार्मुकवस्तादौन् दद्यादघविशुद्धये । चतुर्णमपि वर्णानां नारीहत्वाऽनवस्थिताः" इति ॥ जीनं चर्ममयमुदकपात्रं, अनवस्थिताः स्वैरिण्यः । याज्ञवरक्योऽपि, __ “दुईत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ॥ * विप्राई क्षत्रियस्य स्याद्देश्यानाक्षेतदई कम्,-इति मु. । जाल, इति शा० | एवं परत्र । | एथग्दशादिशुइये,-इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy