________________
Shri Mahavir Jain Aradhana Kendra
६ ० ।]
www. kobatirth.org
प्रायश्वित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७५
वैश्यं हत्वा चरेदेवं व्रतं चैवार्षिकं द्विजः ॥
शूद्रं हत्वा चरेदेकं वृषभैकादशाच गाः " - इति । उशनापि । “राजन्यबधे षड्वार्षिकं ब्रह्महत्याव्रतं तस्यान्ते वृषभैकसहस्रगोदानं च” - इति । वसिष्ठस्तु षवार्षिकादधिकमष्टवा - किमाह । “ एवं राजन्यं हत्वाऽष्टौ वर्षाणि चरेत् षड् वैभ्यं त्रीणि शूद्रम्" - इति । वौधायनस्तु नववार्षिकमाह । "नव सप्त वा राजन्ये तिस्रोवैश्ये संवत्सरं कुर्य्यात् । भूद्रे स्त्रीणां च ब्राह्मणबधाख्यम्”–इति। विष्णुर्दादशवार्षिकमाह । “ एतन्महाव्रतं ब्राह्मणं हत्वा द्वादश संवत्सरं यागस्यं चत्रियं वैश्यं गर्भिणीं वा रजस्वलां चाचिगोत्राञ्च” - इति । यमः, -
-
" हत्वा सवणिजं वैश्यं राजन्यमपि दौचितम् ।
ear तु ब्रह्महत्यैव तथाऽऽत्रेयोञ्च ब्राह्मणौन” – इति ॥ शङ्खोऽपि -
“यागस्थं चत्रियं हत्वा वैश्यं हत्वा तु यागगम् । एतदेव व्रतं कुर्य्यादायोविनिधातुकः " - इति ॥ अत्रैतेषु पूर्वीदितेषु वचनेषु चैवार्षिकषड्वार्षिकाष्टवार्षिक नववार्षिकद्वादशवार्षिकरूपाः पञ्च पक्षाः प्रातिभान्ति । श्राचायकिश्चातिकृच्छ्रद्वयपक्षएकः । तत्रैवं विषयव्यवस्था । निर्दोषः चचियस्त्रिविधः उत्तमोमध्यमोऽधमश्च । तत्र राज्यपरिपालनादियुक्तः सवनस्थउत्तमः, सवनरहितः परिपालकोमध्यमः, उभयरहितोजातिमात्रचत्रियोऽधमः । तत्रैकैकस्य बधे बुद्धिपूर्व्वबुद्धिपूर्व्वभेदेन दे प्रायखिते योजनीये । एषु वचनेषु कश्चित् गोदानं श्रूयते
1