________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
"ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म विस्तरेत् ।
लभते दक्षिणभागं स तस्मात्मम्प्रकल्पितम्” इति । सम्भयकारिणां कृषिकराणां कर्त्तव्यमाह रहस्पतिः,
"पर्वते नगराभ्यासे तथा राजपथस्य च ।
जपरं मुषिकव्याप्तं क्षेत्र योन वर्जयेत्” इति । वाविवर्जनौयानाह सएव,
"शातिरद्धं जुटूं - रोगिणं प्रपशायिनम् ।
काणं खनं विनाऽऽदद्यात् वाझं प्रातः कृषीवल:"-इनि प्रातिखिकदोषात् फलहानो विशेषमाह मएव,
“वामबीजात्ययाद्यस्य क्षेत्र हानिः प्रजायते ।
तेनैव मा प्रदातव्या सर्वेषां कृषिजीविनाम्" इति । बाह्य वीजग्रहणं कृषिमाधमानामुपलक्षणार्थम् । सम्भूपकारिणं शिल्पिनां विभागमाह मएव,
“हेमकारादयो यत्र शिल्यं मम्भूय कुर्वते ।
कर्मानुरूपं निवेशं लभेरस्ते यथाऽशतः" इति। निर्वगोमतिः । कात्यायनोऽपि,
"शिक्षाकारिजकुशला* श्राचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् हरेयस्ते यथाशतः" इति। स्तेनान् प्रत्याह मएव,
"स्वाम्याजया तु यच्चोरैः परदेशात्ममाहतम् । राजे दत्वा तु षड्भागं भजेयुस्ते यथागतः ॥
* शिक्षकाभिजकुशला,-इति रत्नाकरतः पाठः ।
For Private And Personal Use Only