SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। "ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म विस्तरेत् । लभते दक्षिणभागं स तस्मात्मम्प्रकल्पितम्” इति । सम्भयकारिणां कृषिकराणां कर्त्तव्यमाह रहस्पतिः, "पर्वते नगराभ्यासे तथा राजपथस्य च । जपरं मुषिकव्याप्तं क्षेत्र योन वर्जयेत्” इति । वाविवर्जनौयानाह सएव, "शातिरद्धं जुटूं - रोगिणं प्रपशायिनम् । काणं खनं विनाऽऽदद्यात् वाझं प्रातः कृषीवल:"-इनि प्रातिखिकदोषात् फलहानो विशेषमाह मएव, “वामबीजात्ययाद्यस्य क्षेत्र हानिः प्रजायते । तेनैव मा प्रदातव्या सर्वेषां कृषिजीविनाम्" इति । बाह्य वीजग्रहणं कृषिमाधमानामुपलक्षणार्थम् । सम्भूपकारिणं शिल्पिनां विभागमाह मएव, “हेमकारादयो यत्र शिल्यं मम्भूय कुर्वते । कर्मानुरूपं निवेशं लभेरस्ते यथाऽशतः" इति। निर्वगोमतिः । कात्यायनोऽपि, "शिक्षाकारिजकुशला* श्राचार्यश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् हरेयस्ते यथाशतः" इति। स्तेनान् प्रत्याह मएव, "स्वाम्याजया तु यच्चोरैः परदेशात्ममाहतम् । राजे दत्वा तु षड्भागं भजेयुस्ते यथागतः ॥ * शिक्षकाभिजकुशला,-इति रत्नाकरतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy