________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
पराशरमाधवः ।
चतुरोगान् भजेन्मुख्यः शूरस्त्यंशमवाप्नुयात् ।
समर्थस्तु हरेड्यंशं शेषास्वन्ये समाशिनः"-इति । परदेशात् वैरिदेशादित्यर्थः । प्रबलवैरिदेशादाहतधनविषयभेतत् । दुर्बलवैरिदेशादाहृतविषये वाह कात्यायनः,
"परराष्ट्राद्धनं यस्य चोरैश्चेदाज्ञयाऽऽहतम् । राजे दशांशमुद्धृत्य विभजेरन् यथाविधि"-इति ।
सम्भूयसमुत्थानाख्यं पदं समाप्तम् ।
अथ दत्ताप्रदानिकाख्यं पदमुच्यते। तत्र नारदः,
"दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥ अदेयमथ देयं च दत्तं चादत्तमेव च ।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः” इति । अदेयस्वरूपभेदानाह रहस्पतिः,
"मामान्यं पुत्रदाराधिसर्वखन्यामयाचितम् ।
प्रतिश्रुतमथान्यस्य न देयं त्वष्टथा स्मृतम्” इति । सामान्यमनेकस्वत्वकं रथ्यादि । नारदोऽपि,
"अन्दाहितं याचितकमाधिः माधारणञ्च यत् । निक्षेपं पुत्रदारञ्च सर्वखं चान्वये मति ॥ श्रापत्स्वपि हि कष्टासु वर्त्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यसमै प्रतिश्रुतम्” इति ।
For Private And Personal Use Only