________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
२२५
२२५
अवाहितादिवत् स्त्रीधनमप्यदेयम् । अतएव दक्षः,
"मामान्यं याचितं न्यासाधिराच तद्धनम् । अवाहितञ्च निक्षेपं सर्वस्वं चान्वये मति ॥ आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढ़ात्मा प्रायश्चित्तौयते नरः" इति । अदेयदाने प्रतिग्रहे च दण्डो मनुनाऽभिहितः,
"अदेयं यश्च ग्रहाति यश्चादेयं प्रयच्छति ।
तावुभौ चोरवच्छास्यौ दण्ड्यौ चोत्तमसाहसम्" इति । अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम् । अतएव नारदः,
"टचात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता" इति । किं तर्हि देयमित्यपेक्षिते मएवाह,
“कुटुम्बभरणट्रव्यं यत्किञ्चिदतिरिच्यते ।
तद्देयमुपरुझान्यत् ददद्दोषमवाप्नुयात्” इति । भर्त्तव्यं कुटुम्बमुपरुध्येत्यर्थः । कात्यायनोऽपि,
"सर्वखं ग्टहवर्जन्तु कुटुम्बभरणाधिकम् ।
यव्यं तत्वकं देयमदेयं स्थादतोऽन्यथा"-इति । याज्ञवल्क्योऽपि,
"खं कुटुम्बाविरोधेन देयं दारसुतादृते"-इति । सुतस्यादेयत्वं एकपुत्रविषयम्। तस्यापि दाने कृते सन्तानविच्छेदापत्तेः । अतएवैकम्य पुत्रस्य दानं निषेधति वमिष्ठः । “न वेक पुत्रं दद्यात् प्रतिग्टकौयादा म हि सन्तानाय पूर्वेषाम्" इति ।
29
For Private And Personal Use Only