________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"चविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । श्रनुष्यं कर्मणा गच्छेत् विप्रो दद्याच्छ नेशनेः " - इति ।
कर्मकरणासामर्थे तु कात्यायन श्राह -
“धनदानासहं बुध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारप्रवेशो ब्राह्मणादृते " - इति । मनुरपि, -
"स्त्रीबालोन्मत्तदृद्धानां दरिद्राणां च रोगिणाम् । शिथिलाविस्तर व्याद्येर्विद्यानृपतिमर्दनम् ” – इति । ब्राह्मणस्य बधस्थाने मौण्ड्यं विदधाति मनुः,
"मौएवं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ न ब्राह्मणबधात् पापादधर्मे विद्यते कचित् । तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत् ॥ ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते । महापातकयुक्तोऽपि न विप्रो बधमर्हति ॥ निर्वासना करणे मौएड्यं कुर्य्यान्नराधिपः " - दूति । ने च विशेषो नारदेन दर्शितः, -
“गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्मण्यशिराः पुमान्" - इति । अनं न चत्रियादिषु कर्त्तव्यम् ।
* विद्याश्च नृपतिर्धनम्, - इति शा० स० ।
For Private And Personal Use Only
१५८