SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५७ पराशरमाधवः। "पिताऽऽचार्यः सुहम्माता भार्या पुतः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलिताः खकात् ।। त्विकपुरोहितामात्याः पुत्वाः सम्बन्धिबान्धवाः । धर्मादिचलिता दण्ड्या निर्वास्था राजभिः पुरात्” इति। तदेतच्छारौरार्थदण्डव्यतिरिक्तदण्डविषयम्, "गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत्”-इति उक्तत्वात् । ब्राह्मणस्य बधदण्डो नैव कार्यः, किन्तु स वहिस्कार्यइत्याह कात्यायनः, "न जातु ब्राह्मणं हन्यात् सर्वपापेश्ववस्थितम् । राष्ट्रान्वेनं वहिः कुर्यात् समग्रधनमक्षतम्" इति । यस्तु वहिस्कारं नागौकारोति, तस्य क्षत्रियादिवदेव दण्डइत्याह मएव, "चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्त दण्डं धर्म प्रकल्पयेत्” इति । यत्तु गौतमेन । “न भारोरोब्राह्मणदण्डः” इति। तदङ्गभङ्गरूपदण्डनिषेधार्थम्। “न त्वङ्गभेदं विप्रस्य प्रवदन्ति मनौषिणः” इति हारौतेनोकत्वात् । यत्तु शङ्खनोक्नम् । “त्रयाणामपि वर्णानामपहारबधवन्धक्रिया, विवासनधिकरणं ब्राह्मणस्य”--बति। तदकिञ्चनब्राह्मणविषयम् । तथाच गौतमः । “कर्मवियोगविख्यापनविवामनासकरणाद्यवृत्तौ” इति । अत्तिनिर्धनः । धनदानासमर्थ प्रत्याह मनुः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy