SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पशापामाधवः। "ब्राह्मणस्यापराधे तु चतुर्वव विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ इतरेषान्तु वर्णानामाङ्कनं नात्र कारयेत्'-दति । न केवलं सभ्यादौनामेव दण्डः, किन्तु जयिनोऽपौत्याह रहस्पतिः, "निश्चित्य बहुभिः मा ब्राह्मणै: शास्त्रपारगैः । दण्डयेज्जयिना माकं पूर्वसभ्यांस्तु दोषिणः''-दति । याज्ञवल्क्योऽपि, "दर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान् नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादादिगुणं दमम्"-दति । जयलोभादिना व्यवहारस्य अन्यथा करणे जयिसहिताः सभ्याः प्रत्येकं विवादपराजयनिमित्तादर्शनात् द्विगुणं दण्ड्याः । यदा पुनः माक्षिणो दोषेण व्यवहारस्थान्यथात्वं, तदा माक्षिणएव दण्ड्या न मभ्यादय इत्यर्थः । यः पुनाथतो निर्णीतमपि व्यवहारं मौट्यादधर्म इति मन्यते, तम्प्रत्याह नारदः. "तौरितं चानुशिष्टञ्च यो मन्येत विधर्मवित् । दिगुणं दण्डमास्थाय तत्काय पुनरुद्धरेत्” इति । वसिष्ठोऽपि, “यो मन्येताजितोऽस्मौति न्यायेनापि पराजितः । * इत्यमेव पाठः सर्वत्र । ममतु, विवाद पराजयनिमित्तादर्थात, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy