________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
यम्त पापमजित्वा च पातयेद्द्विगुणं दमम्” इति । तौरितानुशिष्टयोर्भेदः कात्यायनेन स्पष्टीकृतः,
"असत्मदिति यः पक्षः सभ्यैर्वा योऽवधार्यते ।
तौरितः सोऽनुशिष्टस्तु साक्षिवाक्यात् प्रकीर्तितः" इति । यत्पुनर्मनुनोतम्,
"तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मती विद्यान्न तद्भूयोऽपि वर्त्तयेत्।'-दति । तत्वोकृतत्वादिनिवृत्ति हेत्वभावविषयम् । त्यादिविषये पुनर्व्यवहारः प्रवर्तनौयः । तदाह नारदः,
"स्त्रीषु रात्रौ वहिर्दामादन्तर्वमखरातिषु ।
व्यवहारः कृतोऽप्येषु पुनः कर्त्तव्यतामियात्" इति । बलात्कारादिना कृतोऽपि व्यवहारो निवर्तनौय इत्याह
याज्ञवल्क्यः,
“बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रौनक्रमन्तरागारवहिःशत्रुतं तथा"-इति । धर्ट वैगुण्येऽपि पुनर्व्यवहारासिद्धिमाह मएव,
"मत्तोन्मत्तार्त्तव्यमनिबालभौतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । आदिशब्देन वृद्धवादिप्रयुक्रव्यवहारो रह्यते । तथाच मनुः,
इत्यमेव पाठः सर्वत्र । मम तु, पुनर्नित्वा च तं पापं,-इति पाठः
प्रतिभाति । iतयोनिवर्तयेत्,-इति ग्रन्थान्तरीयः पाठः समीचीनः ।
For Private And Personal Use Only