SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। "मत्तोन्मत्तार्तव्यमनिबालेन स्थविरेण वा । असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । नारदोऽपि, "पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । असंबद्धो भवेद्वादो धर्मविनिरुदाहृतः" इति । हारीतोऽपि, "राज्ञा विवर्जितो यस्तु स्वयं पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः” इति । खवाक्यजितस्य तु न पुनाय इत्याह नारदः,"माक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । खवाचैव जितानान्तु नोकः पौनर्भवो विधिः" इति । अन्यानपि निवर्त्तनीयव्यवहारानाह मनुः, "योगाधमनविक्रौतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत्” इति । परकीयधनस्यात्मीयत्वहेत्वभावे याचितकादिना प्राप्तियोगः । श्राधमनमाधिः। योगे श्राधमनं योगाधमनम् । एवं क्रौतमित्यत्रापि योज्यम् । यमोऽपि, “बलाद्दत्तं बलामुक्तं बलाञ्चापि विलेखितम् । मर्वान् बलकृतानन् निवांनाह वै मनुः” इति । कात्यायनोऽपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy