________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
अनिवद्धप्रलापौ च मृतः पक्षिषु जायते । अदत्तादाननिरतः परदारोपसेवकः ॥ हिंसकश्चाविधानेन स्थावरेवभिजायते”-इति । मत्वादिगुणविशेषेण विपाकविशेषं मएवाह,
"आत्मज्ञः शौचवान् दान्तस्तपखौ विजितेन्द्रियः । धर्मकृवेदविद्याति मात्विकोदेवयोनिताम् ॥ असत्कार्य्यरतो धौर प्रारम्भौ विषयाचकः । स राजसो मनुय्येषु मृतोजन्माधिगच्छति ॥ निद्रालुः क्रूरकृनुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नत्तो भवेत्तिर्यक्षु ताममः ॥ रजमा तमसा चैव समाविष्टो भ्रमनिह ।
भावरनिष्टेः संयुकसंसारं प्रतिपद्यते"-दति ॥ मनुरपि,
“मत्वं रजस्तमश्चेति त्रौन विद्यादात्मनोगुणान् । येाप्यमान् स्थितो भावान्महान् सर्वानशेषतः ॥ यो यदैषां गुणोदेहे साकल्येनातिरिच्यते । म तदा तद्गुणप्रायं तं करोति शरीरिणम् । मत्वं ज्ञानं तमोऽज्ञानं रागद्देषौ रजः स्मृतम् ।। एतद्या प्तिमदेतेषां सर्वभूताश्रितं वपुः ।
- अनुबन्धी प्रतापी,--इति मु. । । म्ग, इति म्।
For Private And Personal Use Only