SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org દ્ [१२ ० यस्मिन् करोति यः, स तस्मिन् तस्मिन् वयसि शारीरवाचिकमा - नमानि प्राप्नोति । एवं ह्याह यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम् । तस्यां तस्यामवस्थायां तत्तत्फलमवाप्नुयात् । शरीरेणैव शारीरं वाममयेन तु वाचिकम् । मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् ”- इति ॥ श्रात्मन ईश्वरस्वरूपत्वं प्रतिपाद्याह याज्ञबल्क्यः,“यद्येवं स कथं ब्रह्मन्, पापयोनिषु जायते । ईश्वरः स कथं भावे 'रनिष्टेः संप्रयुज्यते । करणैरन्वितस्यापि पूर्व्वज्ञानं कथञ्चन ॥ वेत्ति सर्व्वगतां कस्मात् सर्व्वगोऽपि न वेदनाम् । अन्यपचिस्थावरतां मनोवाक्कायकर्मजैः ॥ देषैः प्रयाति जीवोऽयं भवयोनिशतेषु च । अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ॥ रूपाण्यपि तथैवेह सर्व्वयोनिषु देहिनाम् । विपाकः कर्मणां प्रेत्य केषाञ्चिदिह जायते ॥ इह चामुत्र चैकेषां भावस्तत्र प्रयोजनम् । परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् ॥ वितथाभिनिवेशी च जायते ऽन्त्यादियोनिषु । परुषानृतवादी च पिशुनः पुरुषस्तथा ॥ * पराशर माधवः । पापै – इति मु० । + एवं प्राण्युपघाती, — इति मु० | Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy