________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ ब० ॥
प्रायश्चित्तकाण्डम् ।
८५
कर्मणां फलनित्तिं शंस नस्तत्त्वतः पराम् ।। म तानुवाच धर्मात्मा महर्षोन्मानवो भृगुः । अन्य सर्वम्य श्टणत कर्मयोगस्य निर्णयम् ॥ शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजागतयो नृणामुत्तमाधममध्यमाः ।। तस्येह त्रिविधस्यापि ह्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ परद्रव्येवभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ पास्थ्यमन्तञ्चैव पेशन्यञ्चैव सर्वशः । अनिवद्धप्रलापश्च वाङ्मयं स्थाच्चतुर्विधम् ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः ।। परदारोपसेवा च शारीरं त्रिविधं स्मृतम् । मानसं मनसेवायमुप के शुभाशुभम् ॥ वाचैव वाक्कृतं कर्म कायेनैव तु कायिकम् । गरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकः पक्षिम्गतां मानमैरन्यजातिताम्” इति । हारीतोऽपि । “मळभक्ष्यभक्षणमभोज्यभोजनमगम्यागमनमयाज्ययाजनमसत्प्रतिग्रहणं परदाराभिगमनं परद्रव्यापहरणं प्राणिहिमा चेति शारीराणि । पारुष्यमन्तं विवादः अतिविक्रयश्चेति वाचिकानि। परोपतापनं पराभिद्रोहः क्रोधो लोभोमोहेोऽहङ्कारश्चेति मानमानि । तदेतान्यष्टादश नेरयाणि कर्माणि यस्मिन्
For Private And Personal Use Only