SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापामाधवः। मानुष्यमपि चामाद्य भवन्नौर नथाsहिनाः ॥ प्रायशिनमतः कार्य कम्मषस्थापनुसये"-इति । भविष्योत्तरेऽपि,--- "देवतिय॑मनुष्याणामधर्मनिरतात्मनाम् । धर्मराजः स्मृतः शान्ता सुघोरैर्विविधैर्विधः । মিয়াহানা সাবা লিনাকলাম্ । प्रायश्चिनेगुरु: भास्ता नहु तरिष्यते यमः । पारदारिकसोराणामन्यायव्यवहारिणम् ॥ नपतिः शामकः प्रोकः प्रच्छनानां च धर्मराट् । नसात् कृतस्य पापम्य प्रायश्चित्तं ममाचरेत्" इति । ब्रह्मपुराणे, "ततच यातनादेहं लोन प्रतिपद्यते । तत् कर्म यातनार्थममानापितमम्भवम् । नप्रमाणवयोऽवस्थासंस्थानः प्राकम यथा । विहाय समहागुप्तं गरौरं पाश्चभौतिकम ॥ अन्यत् गरौदमादत्ते यातनाथं स्वकर्मजम् । नन्माचगुणमंयुक्र मानायोयं स्वकर्मजम् ॥ दृढं शरीरमानोति मुखदःवोपभुकये । तेन भुक्ता स्व कमी गिा पापकना भरो मणम् ॥ मुखानि धार्मिकोभु इहानाको यमक्षया"-दनि मनुमा मानमादिकवि विपाकविशषमाह; "चातुवर्ण छतमा यमुक्तीधर्मस्त्वयाऽनछ । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy